पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
एकादशः सर्गः ।


(५)[१]जगंलयौनन्दन एष वीरः
प्रपौणं(६)[२]मातुस्तव नन्दनो(७)[३]स्ति ।
कल्याणि कल्याणकरः सुराणां
(८)[४]वत्तोऽपरस्याः कथमेष सर्गः ॥ १० ॥
देवि त्वंमेवास्य निदान(९)[५]मा
(१)[६]सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयख
रत्नाकरे युज्यत एव रत्नम् ॥ ११ ॥

 जगत्रयीति । हे कल्याणि जगतां भुवनानां या त्रयी तस्याः नन्दनः आनन्दजनकः । तथा सुराणम् इन्द्रप्रभृतीनां कल्याणं मलं करोतौति तयोः एष पुरःस्थितः वरः पराक्रमशलः बालकः प्रवरस्य प्रष्टवौरस्य मातुर्जनन्याः तव सम्बन्धी नन्दनः तनयः अस्ति भवति। तव किं मानमित्याशय एष सर्गाः पुत्त्ररूपा वृष्टिः । त्वत्तः अपरस्याः त्वदन्यस्या: नार्याः कथं केन प्रकारेण स्यादिति शेषः। देवकार्यसाधनममर्थस्य लोकोत्तरशक्तिसम्पत्रस्य पुत्रस्यास्य त्वदनस्य उत्पत्तिसम्भावना नास्तीति भावः ॥ १० ॥

 देवौति ॥ ३ देवि गौरि। जगतां मङ्गलाथ यानि गानानि मलप्रबन्धरूपाति यावत्। तेषां हेतोः कारणस्य अस्य बालकस्य समें उत्पत्तौ विषये त्वमेव। एवशब्दोऽन्यध्यवच्छेदक:। निदागम् आदिकारणम् आस्प्त उपविशसि । भवसीत्वयैः । ‘इत्यमरः । निदानं त्वादिकारणम्” तत् कारच्वत्वमेव इष्टंग प्रदर्शयति--त्वमेवेति । त्वमेव । रत्नाकरे समुट्रे


  1. अयम् ।
  2. जगभयानन्दनः ।
  3. मातः
  4. वतपरस्याः।
  5. अभय, आथे।
  6. जगें।