पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
कुमारसम्भवे


(२)[१]अतः शृणुष्वावहितेन हृत्तं
बौजं यदग्नौ निहितं मया तत् ।
संक्रान्तमन्त(३)[२]स्त्रिदशापगायां
ततो(४)[३]वगाहे सति कृत्तिकासु ॥ १२ ॥
गर्भत्वमाप्त (५)[४] तदमोघमेतत्
ताभिः शरस्तम्बमधि न्यधायि ।
बभूव तत्रायमभूतपूर्वी
महोत्सवोऽशेषचराचरस्य ॥ १३ ॥

एव रत्नं युज्यते सम्भवतौति सत्यं याथार्थं विचारयल अवधारयेत्यर्थः ॥ ११ ॥

 अत इति । अतः हेतोः अवहितेन अवधानेन। भावे सत्वादिशेथपदमेतत् । वृत्तं वृत्तान्तं विवरणमिति यावत् । ऋष्य शृणु आकर्णयंति यावत् । मया । कर्ता । अग्नौ अनले यत् बीजं बौएँ निहितम् अर्पितं तत् बौजं त्रिदशापगायां मन्दाकिन्यां अन्तः मध्ये संक्रान्तं निहितम् । अग्निनेति शेषः। अवगाहे खाने सति ततः गङ्प्तः कृत्तिकासु संक्रान्त लम्बम् ॥ १२ ॥

 गर्भत्वमति । तत् पूर्वोक्तम् अमोघं सफलम् प्रव्यर्थमिति यावत्। बौजं गर्भस्य भावः तस्वं गर्भत्व' कुक्षिस्थप्राणित्वम् आप्त' प्राप्तम् । ताभिः कृत्तिकाभिः प्रमोघं तत् एतत् वौनं शरस्तम्बमधि अधिशरस्तम्बं शरवणेपरीत्यर्थः । म्यधायि निश्चितं संक्रान्तमिति यावत् । तत्र शरस्तम्बे अयम् अशेवर चराचरस्त समस्तस्थावरजममयस्य जगतः अभूतपूर्वः पूर्वम् अभूतः महीशवः महानन्दस्तुरूप इत्वर्थः। शिशुरिति शेषः। बभूव जात॥ ९३ ॥


  1. अत्र।
  2. त्रिदिवापगायाम्।
  3. बिगाडे।
  4. यत् ।