पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
कुमारसम्भवे


किरीटबद्धाञ्जलिभिर्नभःस्थैः
नमस्कृता सत्वर(१)[१]नाकिलोकैः।
विमानतोऽवातरदात्मजं तं
ग्रहीतुमुत्कण्ठितमानसाभूत् ॥ १३॥
खगापावककृत्तिकादीन्
छताञ्जलौनानमतोऽपि (२)[२]भूयः ।
हित्वो(३)[३]सुका तं सुतमाससाद
पुत्रोत्सवे माद्यति (४)[४]का न हर्षात् ॥ १७॥

युतौ: नाकिलोकैः इन्द्रप्रभृतिभिः किरीटेषु मस्तके बद्धः रचिताः अञ्जलयः यैः तथोत्रौः सद्भिः नमस्कृता वैन्दिता सती सद्यः तत्क्षणम् प्रविलम्बेनैवेत्यर्थः । रभसेन वेगेन विमानतः देवयानात् अवातरत् उत्तरितवती । तं पूर्वोक्तम् आत्मजं नन्दनं ग्रहौतु' क्रोडे कर्तुमित्यर्थः । उत्कण्ठितमानस उसकचित अभूत् वभूव च ॥ ५ ॥ १६ ॥

 स्वर्गापगेति । उट्सुका उत्कण्ठिता पुत्रप्राप्ताविति भावः सा पार्वती। स्वर्गापगा मन्दाकिनौ पावकः अनलः कृत्तिकार आदयः येषां तान् इन्द्रादौ देवानित्यर्थः कृताञ्जलीन् अतए। भूयः भृशम् आनन्नतः नमस्कुर्वतोऽपि हित्वा त्या प्रनर्भि नव व्यर्थ:। तं सुतं पुत्रं प्रससाद प्राप्तवतौ। तथाहि । क नारी पुबस्व उत्सवे विषये हर्षात् सन्तोषयशत् हेतोः । माति मत्ता भवति । पुत्रोभवजनितान देन नार्य डमत्त भवन्तीति भावः अत्र सामान्येन विषसमर्थनरूपोऽर्वान्तरन्यासोऽलः ॥ १७ ॥


  1. नाक ।
  2. भूम्त्र, मूर्ध्र।
  3. सुकान्तम्।
  4. वः