पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
कुमारसम्भवे

तमीक्षमाणा बणमौवणानां
सहस्रमाप्त बिनिमेषमैच्छत् ।
(७)[१]सा नन्दनालोकनमङ्गलेषु
क्षणेक्षणं (८)[२]व्यति यस्य चेतः ॥ २० ॥
विनमदेवासुरपृष्ठगाम्या
मादाय तं पाणिसरोरुहायाम् ।
(९)[३]नवोदयं पार्वणचन्द्रचालं
गौरी (१)[४]खमुत्सङ्गतलं निनाय ॥ २१ ॥

शप्तां विषयतां जगाम प्राप्तवान्। पार्वती बाष्याकुलनेत्रा पुढे ददति भावः ॥ १९ ॥

 तमिति । तं पुत्रं क्षणं मतु चिरमिति भावः । ईक्षमाण पश्यन्ती सा पार्वती। कव। विगत: निमषाः यस्मात् त निर्निमेषं ईक्षणनां लोचनानां सहस्त्रं सहस्रसंख्यकमेव पौत्यर्थः। आप्ती लब्धं ऐच्छत् इयेष । तथाहि । क्षणं क्ष प्रतिक्षणम्। बीशायां द्विरुक्तिः । नन्दनस्य आलोकना दनन्येव मङ्गलानि तेषु अस्य लोकस्य चेतः चित्तं न व्य बप्तिमेति अपितु न कस्यापौत्यर्थः । पुत्रदर्शनजनितानले न पूर्णतामेतीति भावः । अत्रार्थान्तरन्यासोऽलङगरः ॥ २०॥

 विनम्त्र ति । गौरी पार्वती। करीं । नवः नूतन: उदय उत्पतिर्यस्य तथोत' तत्कालभवमित्यर्थः । अतएव पर्वथ पर्वणि पूर्णिमायां भवस्य जातस्य पूर्णस्येत्यर्थः । चन्द्रस्य च। सुन्दरं मनोहारिणमिति यावत् । तं तनयम्। कर्मभूत | विनमः विनताः पदपतिता इत्यर्थः। ये देवा असुरी


  1. न नन्दनालोकनमखेषु, सुनभ्दनालोकनकौतुकेन
  2. शशति।
  3. घोदयत्, मोदयात् ।
  4. तम