पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
एकादज्ञ: सर्गः ।


(१)[१]अधिश्चितः स्फटिकशैलशृजे
तुझे (२)[२]निजं (३)[३]धाम नियामरयम्।
महोत्सवाय (४)[४]प्रमथममुख्यान्
(५)[५]ष्ट्यून् गणान् शम्भुरथादिदेश ॥ ३० ॥
ट्यु(६)[६]प्रमोदः (७)[७]प्रगुणो गणानां
गणः समग्र दृषवाहनस्य ।

मियथः । तथा पवित्र पूतं पुत्रं दधानया धारयम्थ अमया अद्रेःहिमालयस्य सुतया तनयया पार्वत्या । कF । संक्षिप्यमायः खेद्दवशत् समालिङ्ग्यमानः शशिनः खण्डं धरतीति तथोतः शशिखण्डधरी शिवः । कर्ता। विमानस्त्र देवयानस्य वेगेन बलेन व्हान भवनानि जगाम ययौ ॥ २८ ॥

 अधौति ॥ अथ अमन्सरं तत्रै उन्नते स्फटिकशैल स् फटिकमयपवतस्य कैलासस्येत्यर्थः। यत् शुद्धं शिखरं तत्र निकामरम्यम् अतिमनोहरि निजं खकीयं धाम भवनम् प्रधिष्ठितः स्थितः शम्भुः महादेवः । कर्ता । प्रथन् महतः प्रमथप्रमुख्यान् प्रमथप्रभृतीन् गणान् स्त्रवर्गान्। कर्मभूतान् । मधेसवाय महोत्सवं कर्तुम् आदिदेश आदिष्टवान् आनापयामाहेत्यर्थः । पुवमहंसवस्यानन्दजनकत्वादिति भावः ॥ ३० ॥

 पृथ्विति। अथ प्रज्ञानन्तरं प्रकृष्टाः गुण: यस्य स: । नृत्यगौतादिनिपुण इत्यर्थः। समग्रः समस्तः गणमां प्रमथादीनां


  1. अधिष्ठित ।
  2. निजे ।
  3. धामनि कामरम्ये, धान्नि निकामरम्ये ।
  4. ग्रमथान् स नाथः ।
  5. महित्र स्खसुदा, प्रथिन पृथक् ।
  6. प्रमोद
  7. ग्रगुणं ।