पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
कुमारसम्भवे


गिरैन्द्रंशल्लगयत्र जगा-.
न्यथोत्सवं संवहते विधातुम् ॥ ३१ ॥
स्फुरन्मरौचिच्छुरिताम्बराणि
सन्तानशखिप्रसवाच्चितानि ।
(८)[१]उचिक्षिपुः काञ्चनतोरणानि
गण (९)[२]वराणि स्फटिकालयेषु ॥ ३२ ॥
दिक्षु प्रसर्पस्तद्धीश्वराणा-
मथामरणामिव (१)[३]मध्यलोके ।

गणः वर्गः । कर्ता तों। महन् बनवान् प्रमोदः आनन्दः यश तथोतः सन् दृषवाहनस्य महादेवस्य तथा गिरीन्द्रपुत्राः पर्वतराजकन्यायाश्च सम्बन्धिन: तनयस्थ जअनि स्पतौ। उत्सवं पुबजकजनितमसवमित्यर्थः। विधातुर्न' संवदृते . प्रदत्तः ॥ ३१ ॥

 अथ सप्तभिः शोकैर्महोत्सवं विशिनष्टि

 स्फुरदिति । स्लाटिकालयेषु स्फटिकमयभवनेषु गणः प्रमथः । कर्तभूताः । सुरतौभिः भासमानाभिः मरीचिभिः किरणैः करणैः कुरितं मिश्रीछतं व्याप्तमिति यावत् । अम्बरं नभोमार्ग: वै: तथोहानि तथा सन्तानशाखिनां कल्पतरुणां प्रसवैः पुष्पैः पुष्पमालाभिरित्यर्थः । अखितानि शोभितानि निर्मितानौति यावत् । वराणि श्रेष्ठानि काञ्चनतोरणानि खर्च निर्मितबहिर्दीराणि खचिक्षिपुः उत्क्षिप्तवन्तः बबन्धुरित्यर्थः। उत्सवे मायादिना बहिङ्करश्चोभनं चिरप्रविधमिति भाक ॥ ३२ ॥

 दिसिति। अथ तोरणोत्तोलनागतरं दिक्षु पूर्वादि ।


  1. विचिक्षिपुः।
  2. घशागि।
  3. नाकिलोके