पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
एकादशः सर्गः ।


महोत्सवं शंसितुमाहूतोऽन्यैः
दध्वान (२)[१]धौरः पठ३: पटौयान् ॥ ३३ ॥
महोत्सवे तत्र समागतानां
गन्धर्वविद्याधरसुन्दरीणम् ।
सम्भावितानां गिरिराजपुच्या
गृहेऽभवन्मङ्गलगौतकानि ॥ ३४ ॥
सुमङ्गलोपायन(३)[२]पात्रहस्ताः
तं मातरो माटव(४)[३]
दभ्युपेताः ।

दशसु आशासु प्रसर्पन् धावन् तासां दिशां ये प्रधखरा: प्रधिपतयः तेषां तदधौखराणाम् अमराणां इन्द्रप्रभृतीनां देवानां सम्बन्धी पटीयान् पटुतरः महत्तर इति यावत् अतएव धौरः गभीरः दीर्घवर इत्यर्थः । पटहः वाद्यविशेषः अन्यैः प्रपरैः देववादकैः । कर्तभिः । आहतः ताड़ितः सन् मध्धः शे लोकः तस्मिन् पृथिव्यां महान् बलवान् यः उत्सवः आनन्दः से शंसितु' च्चयितु’ कथयितुमिति यावत् । दध्वान ध्वनिं कृतवान् । ’ अत्र ध्वनेर्महोक्षवशंसनाभवेऽपि अनुशंस नस्यनादुन लङ्वरभेदः ॥ ३३ ॥

 असावे इति । तत्र तस्मिन् महोक्षवे कर्मणीति शेषः । पृहे समागतानां प्राप्तानां अतएव गिरिराजस्य पर्वताधिपते: त्रश्न कम्यया। पार्वत्या। कन्न। सम्भावितान सम्मानिताग धर्वाः विद्याधराश्च तेषां सुन्दरीणां कामिनौगां तक्षर्तृकाणि मङ्क्षा सम्बन्धीनि गीतानि सीतानि अभवन् भूवुः । महोत्सव स्त्रियो गयतीति भावः ॥ ३४ ॥

 सुमफलेति। सु अतिशयेन यानि मङ्गलानि अङ्गल-


  1. धौरः।
  2. पूर्णा।
  3. अभ्युपेत्य।