पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
कुमारसम्भवे


दिवौकसां ज्योति बिमानसंघ
(८)[१]विमुच्य पुयप्रचयान् प्रसङः ॥ ३८ ॥
इयं महेशाद्रिसुतासुतस्य
(९)[२]जन्मोत्सवः संमद्याध्यकार।
चराचरं विश्वमशेषमेतत्
परं चकम्पे किल तारकथाः॥ ३९ ॥
ततः कुमारः (१)[३]समुदां निदानैः
(२)[४]स बाललीलाचरितैर्विचित्रैः।

विमानानां देवयानानां संघाः समूहः । कर्तारः । पुष्याणां कुसुमानां ये प्रचय: संघ: तान् विमुच्य विकीर्य अभिवृध्यै- त्यथंः । प्रसन्नः विचेतः प्रस्थितवन्त इत्यर्थ: ॥ ३८ ॥

 हत्यमिति । महेशः इरश्च अद्रिसुता पार्वती च तयोः सम्बन्धिनः सुतस्व पुत्रस्य सम्बन्ध इत्थम् उक्तप्रकारः जानि यः उत्सवः जनोट्सवः । कर्ता। एतत् अशेषं सकलं चराचरं स्थावरजङ्गमाकं विश्वं जगत् संमदयाञ्चकार डब्बतं कृतवान् । परं केवलं तरकस्य तारकाख्यमहासुरस्य सम्बन्धिनौ श्रीः लक्ष्मीः चकख्ये किल कम्पितवत्येव । अत्र किलशब्दे ऽवधारणथं प्रयुक्तः । तारकासुरस्य भाविविधजनकतया तं विना तव पुत्रस्य जन्मनि सर्वं जगत् दृष्टमभूदिति भावः ॥ ३९ ॥

 तत इति । ततस्तदनन्तरं स कुमार । कर्ता। विचिहै. नानाप्रकारैः अतएव सुखदां शोभनकर्षाणां निदानैः आदिआरयैः हेतुभूतैरिति यावत् । *निदानं त्वादिकारणम् इत्यमरः । बालस्य शिशोः या लीला कीड़ा तस्याः चरिते -


  1. विमुखतां पुष्यचयान्, विठ्धतः पुष्यचयान्।
  2. जओब्लवे ।
  3. व मुदः।
  4. ख़बालकौलाललितैः