पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
एकादशः सर्गः ।


गिरीशगौर्योर्ड द्बं जहार
मुदे न इद्या किमु बालकलिः ॥ ४० ॥
महेश्वरः शैलसुता (३)[१] च हर्षात्
(४)[२]सतषेमेकन मुखन गाढ़म्।
अजातदन्तानि (५)[३]मुखानि सूनोः
मनोहराणि (६)[४]क्रमत(७)
[५]धुचुम्ब ॥ ४१ ॥
कचित् स्खलद्भिः क्वचिदस्खलतिः
क्वचित्प्रकम्पैः क्वचिद्प्रकम्पै: ।

चरिवैः अनुष्ठानैरात यावत् । गिरौशः हरः गौरी पार्वती च तयोः सम्बन्धि दयं चित्तं जहर हतवान्। तवार्थान्तरन्यासेन कथयति। तथाहि । हृद्यया हृदयहारिणी बालकेलिः शिशुक्रौड़ा बाल्यललेति यावत् । किमु मुदे आनन्दाय न। लकस्येति पदमूह्यम् । अपितु सर्वस्यैव सुदे भवतीत्यर्थः ॥४०॥

 महेश्वर इति । महेश्खरः शिवः। कर्ता। पार्वती गौरी घ। कर्घ। अस्य कर्तृपदद्वयस्य द्विवचनापत्तभयेन पार्थक्येन चुचुम्बेति क्रियया सहान्वयः कर्तव्यः । इर्षात् सन्तोषात् हेतोः एकेन अद्वितीयेन मुखन करणेन पुनः तनयस्य अजताः अनुसृताः दन्ता: दशनाः येषां तथोक्तानि तथा मनः चित्तं हरन्तीति तथोक्तानि मुखानि आगतानि षण्म ख खत्वाबहुवचनम् । तर्षेण तृष्णया सह वर्तमानं सतषं गाढ़ निविइषु यथा तथा क्रमसः यथाक्रमं चुचुम्ब पस्पर्श चुम्बनं चकरित्यर्थः । पुत्रवासव्यवशात् मतापित्रोः पुत्रमुखचुम्बनं स्मृतः किमिति भावः ॥ ४१ ॥

 वचिदिति । स बालविशुः । कर्ता। वचित् कस्मिंश्चित्


  1. अपि ।
  2. सहर्षम्।
  3. वत्राणि ।
  4. क्रमशः।
  5. चुचुवे ।