पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
एकादश: सर्गः ।


गुरून्विषये हरवाहनस्य
स्पृशन्नुमा (१)[१]कसरि-सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखाग्रं
कर्षन् बभूव प्रमदाय पित्रोः ॥ ४४ ॥
एक नव इौ दश पञ्च सप्तै
त्यजीगण(२)[२]न्त्रात्ममुखं प्रसार्य।
महेशकण्हेरगदन्तपक्ति’
(३)[३]तदङ्गगः शैशव(४)[४]मौग्धसैशिः ॥ ४५ ॥

 गृत्वक्षिति ॥ हरस्य शिवस्य वहनस्य वृषस्य सम्बन्धिन विषाणे शुद्धे हन् धारयन्। तथा उमायाः गौर्याः सर्वन्धिनं केसरिणं सिंहम् । केसराः सन्त्यस्य तथोत' वदनमिन्स्थ छम् । सझौलम् अनायसं यथा तथा । बालस्य लोकोत्तरशक्तिसम्यक्ष- त्वादिति भावः । सुशन् आक्रमन् तथा भृङ्गिणः गणभेदस्य चमतरम् पतिसुमं शिखायाः चूड़ायाः अग्रम् पप्रभागं कर्षद् प्रक्षिपन् स बालकः । कर्ता । पित्रोः पार्वतीशिवयोः सम्ब धिने प्रमदय आदाय बभूव जातः । प्रमदयेति क्रिय- प्रहणचतुर्थ ॥ ४४ ॥

 एक इति । तस्य महेशस्य अगः उद्भस्थः ईशस्थापत्य आत्मना प्रमाण सखरतनयः। कर्तुभूतः । स्वहस्ते ग ऐशिः करणेन सुखम् उगरस्येति शेषः। कर्मभूतम् । शैशवेन बाल- व न सुषस्व भवः मौग्धा' सौर्यं यस्मिन् कर्मणि तत्र यया तत्र प्रखरै महेशस्य शिवस्य कण्हे ग्रीवायाम् उरगस्य माला-


  1. केसरिणः सटालीः ।
  2. मञ्ज ।
  3. तदङ्गः ।
  4. सुलभीतिः, सुग्धमैशिः।