पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
कुमारसम्भवे


ततः (९)[१]स कच्ताहितंहसदण्ड
नन्दी सुरेन्द्रे प्रतिपद्य सद्यः ।
प्रतोषयामास (१)[२]सुगौरवेण
गत्वा (२)[३]शशंस अयमौश्वरस्य ॥ ६।
भूसंज्ञया(३)[४]नेन कृताध्यनुशः
सुरेश्वरं तं वजगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः
समं स नन्द सदनं (४)[५] ।सदस्य ॥ ७ ॥

 तत इति । ततः इन्द्र शिवहर्यङ्कारप्रत्यनन्तरं स नन्दी नन्दिनामको गणः । कर्ता । सुरेन्द्रे देवेन्द्रं प्रतिपय प्राप्ताश्च सद्यः तत्क्षणं अविलम्बेनयर्थ: । कचं भुजाधप्रदेश आहित: स्थापितः निहित इति यावत् । ऽमदकः सुवर्णfष्ट: येन स तथोक्तः सन् सुटु गौरवं प्रदरः तेन जगतप्राः दिनेत्यर्थः । प्रतीवयामास सन्तोषयामास । लयं गत्वा नत्वन्येनेति भावः । ईश्वरस्य शिवस्थ । सम्बन्धविवक्षया ईश्वरस्येत्यक ईख रमिति कर्मस्थाने षष्ठप्रयोगः । शशंस विज्ञापयामास च। ससुरदेवेन्द्रमममं निवेदयामासेत्यर्थः ॥ ६ ॥

 भूसंश्रयेत । स नन्द । कर्ता । अनेन सम्म खंस्खिनने त्यर्थः । जंगप्त ईशरण रानी कj। भ.संज्ञा’ असतं कुटौभगत्यर्थः । कृता द्रक्षेत्रर्थ। अभ्यनुज्ञा अनुसर अनुमतेिरिति यावत् । देवद्रप्रवेशार्थमिति भावः । यस तयोंत अंतएव पुरोगः अग्रवर्ती सन् तं सुराणां देवाना


  1. स्त्र खा।
  2. म गौरवेण ।
  3. सदोमखतम्।
  4. तंग
  5. हरखा ।