पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
कुमारसम्भवे


बिधाणमुत्तुङ्ग(१)[१]तरङ्गमालां
गङ्गां जटाजूट(२)ref>तलम् ।</ref>तटं भजन्तौम् ।
गौरीं तदुत्षङ्गजुषं हसन्तौ
मिव खफेनै: शरदभशुमै॥ १० ॥
गङ्गग्(३)[२]तरङ्गप्रतिविम्बितैः (४)[३]स्वैः
(५)[४]बहूभवन्तं शिरसा सुधांशुम् ।
चलन्मरौचिप्रचयै(६)[५]तुषार
गौरैर्हिमद्योतितमुद्वहन्तम् ॥ ११ ॥

इडाः दीप्तः धातव: गैरिकाटयो यत्र तथोक्तस्य सुमेरुशृङ्गस्य काञ्चनाद्रेः समत्वं तुख्यत्वं आप्तं गतम् ॥ ९ ॥

 बिभ्राणमिति । उत्तुङ्गा दृडिङ्गता उन्नतगामिनीत्यर्थः । तगङ्गमाख प्रवाहपतिः यस्या: तथाभूताम् । तथा जटाजूटस्य कपर्दस्य तटं सामीप्यं भजन्तीं तत्र मचारिणीमित्यर्थः । तथा शरदभ्रवत् शरत्कालीनमेघवत् शनैः शक्तवर्णा: स्वस्यः फेनैः। फेनस्य शक्तत्वाद्वसमास्यम् । तस्य हरस्य उत्सङ्गजुषं हराङ्सेविनीं गौरीं पावन वमन्तमिव । सपत्नीत्वादिति भावः । पतिस्तामधे सान्तु मस्तके श्रुतवान् अतस्त्वत्तोऽहं पत्युः प्रिय तमित्युपहास्यं कुर्वतीमिव स्थितामित्यर्थः । उत्प्रेक्षालङ्कारः । गङ्गां बिभ्राड् उद्वहन्तं धारयन्तमिति यावत् ॥ १० ॥

 गनेति । पुनः किंविधम् । गङ्गायाः शिरःस्नया इति भावः । ये तरङ्गः कन्नशः तेषु प्रतिविम्बितैः प्रतिफलितैः स्वः स्वकौयै:। अवयवैरिति शेषः । बहूभवन्त' बटुलमवन्तम्


  1. घा.।
  2. तराः।
  3. तै:।
  4. बभूभवन्तम्।
  5. तुषारैगरेर्दिम्योतितम्।