पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
कुमारसम्भवे


कर्णस्थिताभ्यां शशिभास्वराभ्या
मुपासितं कुण्डलओोश्छखेन ॥ १३ ॥
(९)[१]जबड्या कण्टिकयेव नौल
माणिक्यमया कुतुकेन (१)[२]गौर्याः ।
नौलस्त्र कण्हस्य परिस्फुरन्था
कान्त्या महत्या (२)[३]सुविराजमानम् ॥१४
कालार्दितानां त्रिदशासुराणां
चितारजभिः (३)[४]परिपाण्डुराङ्गम्।

समन्तात् चतुर्दिक्षु उदारम अधिकं यथा तथा स्फुरत् भासमानं प्रभाया: कान्त्याः मडल पुजं ययोः तथोतयोः कुण्डलयोः कलङ्करभेदयोः छलेन व्याजेन कर्णयोः श्रवणयोः यौ स्थितौ उपविष्टौ ताभ्यां शशौ चन्द्रश्च भास्करः सुय्य ताभ्याम् उपासितम् सेवितम् । अत्र कुण्डलयोश्छलेन सुर्थचन्द्योगरोप्यमाणत्वाद्पकापसृत्योः सङ्गरः ॥ १३ ॥

 खबद्धयत । पुनः किंप्रकारकम् । कौतुकेन कुतूहलेन स्वेच्छयेत्यर्थः । स्खेन स्खयम् आतमनेति यावत् । बवया अपितया नौलमाणिक्यमथ्या नौलवर्णमणिमेदप्रचुरया गौर्या पार्श्वत्य: सम्बधिश्च कण्ढिकयेथ कण्ठालङ्कारेणेव । उत् प्रेजेयम्। परिस्फरथा परितः विकमन्था मौलस्य श्यामः वर्षस्य कण्ठख स्त्रगलदेशस्य मङत्वा प्रयया कान्त्या शोभथा सुविराजमानम् अतिशयेन दौप्यमानम् ॥ १४ ॥

 कालार्दितानांमिति । पुनः कीदृशम्। कालेन प्रलयकालनऋत्य नत्यर्थः। ये प्रर्दिताः निहताः तथोतगांत्रिदशाः


  1. गर्यो।
  2. शुचयः
  3. च विराजमानम्।
  4. परिपाडुरागम् ।