पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
कुमारसम्भवे


शस्त्रास्त्रविद्याभ्य(६)[१]बैकसक्के
सविभवैरेत्य गणैः (७) [२]सुदृष्टे ।
(८)[३]नौराज्यमाने (९)[४]स्फटिकाचलन
सानन्दनिर्दिष्टडशं कुमारे॥ २१ ॥
तथाविधं शैलसताधिनाथं
पुलोमपुत्रदयितो निरीच्य।

तथा भद्रं शुभम् आसनं घट्टवस्त्रादिनिर्मितमिति भावः । यत्र तथोक्तं काञ्चनस्य सुवर्णस्य पादपीठं सुवर्णमयसिंहासनम् अधिष्ठितं तत्रासीनमित्यर्थः । तथा चन्द्रस्य इन्दोः ये मरोचयः किरणाः तद्वत् गौरैः क्लैः चमरे: बालमयष्यजनैः करः गणभ्यां कर्तृभूताभ्याम् उभयोः पार्श्वयोर्दीप्यमानाभ्यामिति भावः । उज्यिमानं प्रेक्षमानं सेव्यमानमित्यर्थः ॥ २० ॥

 शस्त्रेति । शस्त्राणां धनुःप्रभृतीनाम् अस्त्राणां समझनादोनां सम्बन्धिनीनां विद्यानाम् अभ्यसने प्रयास शिक्षाय मिति यावत् । एकं केवलं यथा तथा स अनुरन । तथा । विजयेन संभमेन सह वर्तमानैः सविस्मयैः सार्थेगलैः प्रमथैः। कर्तभिः। एत्थ तप्तत्रिधिम् आगत्य सु पतिशयेन दृष्टे निरीक्षित । षड्दनजातस्य बालस्याद्भुतशक्तिस्वादिति भावः ॥ तथा झटिकाचलेन कैलासेन। कत्र्ता। तदधिष्ठातृदेवेनेति भावः नौराधमाने दीपालोकेन सेव्यमाने कुमारि तनये खानदं सर्वं यथा तथा निर्दिष्टे अर्पित दृशौ नयने येन तथोक्तम्। सुतखेहेनेति भावः ॥ २१ ॥

 तंयेति । पुलो पुलोमास्यस्य ऋषेः पुत्री का तस्याः सम्बन्धादयितः प्रियः इन्द्रः । कर्ता । तथाविधं पूर्वोक्तलोव-


  1. अवसते, एकसतैः ।
  2. सुदृष्टम् ।
  3. संवौल्यमाने ।
  4. अभ्बिकयाज्ञखेन