पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
द्वादशः सर्गा:।


श्रीनौलकण्ठ युपति पुरोऽस्ति
(१)[१]त्वयि प्रणामावसरं (२)[२]मतौच्छन्।
(३)[३]सहस्रनेत्रेऽत्र भव चिनेत्र
(४)[४]दृध्या प्रसाद(५)[५]प्रगुणो (६)[६]महेश ॥२३॥
इति प्रबद्धाञ्जलि रेत्य नन्द
निधाय कक्षामभि (७)[७]हैमवेगम्।
बबन्ध दधार । बालस्याकूतबलवत्त्ववाच्छत्रुजयाशा महेन्द्रस्य
मनसि जातेति भावः ॥ २५ ॥


 अथ युग्मेनेन्द्रं प्रति हरं प्रसनं कुर्वन्नड

 धीति । हे औनलकण्ठ भौसवितशिव श्वपतिः स्वर्गेतिः इन्द्रः। कर्ता । त्वयि भवति विषये प्रणमस्य प्रयते: अवसरं कालं प्रतीच्छन प्रतीक्षमाणः प्राप्तमिच्छन्नित्यर्थः। अन् पुरः सम्मू खे अस्ति वर्तते । हे त्रिनेत्र वीणि नेत्राणि स्त्र तथोत । हे भद्देश हर अब सम्मु,खये सदन्नं सहस्र स्यकाणि नेत्राणि नयनांन यस्य तथो ऽन्द्रे दृश्य दर्शने दर्शनदनेनेत्यर्थः । प्रसवे प्रसन्नतायां प्रशुणः प्रवण: भव दार्थिन प्रसन्नो भवितुमर्ह सीत्यर्थः ॥ २६ ॥

 कूतीति । अथ अनन्तरं नन्दी नन्दिनामधेयो गणः। सँ। हेतुः सुवर्णस्य सम्बन्धि यत् वेवं यष्टिः तत् कर्मभूतं | प्रकोष्ठम अभि सम्म खम । अभिशब्दयोगे कथमति या। निधाय स्थापयित्वा प्र प्रकर्षेण बधः रचितः अञ्जलिः


  1. तय ।
  2. च पृच्छन्, प्रतयन्।
  3. सदस्रगेनोऽत्र भव व्रिनेव, सहस्रनेत्रं प्रसर त्रिनेत्रम्।
  4. ट्टष्ट्वा ।
  5. प्रवणः ।
  6. म्रडेशः।
  7. अदखम्।