पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
कुमरसम्भवे


सुभक्तिंलभाषामंधि (८)[१]पादपीठं
प्रान्तक्षितिं नम्रतः शिरोभिः।
ततः प्रणेमुः पुरतो (९)[२]गणानां
गणाः (१)[३]सुराणां क्रमतः पुरारिम् ॥३१॥
गणोपनते प्रभुणे(२)[४]पदिष्टः
(३)[५]शुभासने समये पुरस्तात् ।
प्रापोपविश्य (४)[६]प्रमुदै सुरेन्द्रः
(५)[७]प्रभुप्रसादो हि मुदे न कय ॥ ३२ ॥

 सुभति । सतः इनमस्कारानन्तरम् । सुभक्तिम् अतिभक्तिं भजन्ति सेवन्ते ये ते सुभक्तिभाजः तेषाम् । सुभतिशब्दोपपदाङ्गजधातोः क्षिप्प्रत्ययः । भृशभक्तिमतामिस्यर्थः। सुराणाम् इन्द्रभिघ्रदेवानामित्यर्थः । गणः संघः । कर्तारः गणानां प्रमथादीनां पुरत: सम्मुखे पादपीठस्य पादाधार प्रान्तोक्षितिं प्रान्तस्य समीपस्य सम्बन्धिनी या क्षितिः भूमि ताम् अधि अधिकृत्य प्राधारभूतमित्यर्थः । ननुतरैः अत्यन्त वनतैः शिरोभिः मस्तकैः। करणैः । पुरं हरं क्रमः यथाममित्यर्थः । प्रथेप्सुः नमस्कृतवन्तः । मझनेग प्रण मस्यानौचित्यादिति भावः ॥ ३१ ॥

 गणेति । सुरिन्द्रः देवेन्द्रः। कर्ता। प्रभा इव । कर्ता उपदिष्टः उपवेशनार्थमाप्तः सन् । गणु: प्रमथैः। कती ।


  1. पादपीठं प्रीतथिभिःपादपैठ प्राक्कीझतैः ।
  2. सुराणाम्।
  3. स्शकः मतः अररि, सुरेन्द्रसतः पुरारिम् ।
  4. उपदिष्टे ।
  5. तृप्रसन, ध्रुवासने ।
  6. प्रमदग
  7. प्रभोः प्रसादः ।