पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
कुमारसम्भवे


कृताञ्जलीकान (१) [१]सुराभिभूतान्
(२)[२]ष्पश्रियः (३)[३]श्रान्तमुखानबेच्च ॥३४॥
अहो बतानन्तपराक्रमाणां
(४) [४]दिवौकसो वौरवरायुधानाम्।
हिमोविन्दुलपितस्य किं व:
पद्मस्य दैन्यं दधते मुखानि ॥ ३५ ॥

सघः तान् । कर्मभूतान् । प्रसुरेण तारकाभिधेयेन दैत्येन अभिभूतान् पराजितान् अतएव ध्वस्ता विनष्टा श्रीः शोभा येषां तथोक्तान् अतएव शान्तानि क्लिष्टानि सुखानि येषां तथाभूतान् तथो छतः रचित: अञ्जलि: येः तथोक्तन् अवे अवलोक्य करुणया दयया आर्द्र स्रिग्धं चेतः चित्तं यत्र तथोक्तः सन् अइ उक्तवान् ॥ ३४ ॥

 अहो इति । अहं सम्बोधनम्न चकमव्ययमेतत् । स्विं स्वर्गः ओोकः वासस्थानं येषां ते दिवौकसः सकम्बोधने हे दिवौकसः देवाः। वौरैः योधैः। कर्तभिः । ब्रियन्ते अभिलषते यानि तथोन्नानि आयुधानि वच्यप्रभृतौनि येषां तथोतानाम्। तथा अनन्तः असौमः पराक्रमः सामर्थं येषां तथाभूतानां व: शुकं सुखानि आननानि । कणिहिमस्य शिशिरस्त्र सम्बन्धिन: उदस्य जलस्य सम्बन्धिभिः विन्दुभिः । कर्तभिः । ग्लपितस्य ग्लानिं प्रषितस्य पक्षस्य कमलस्य दैन्यं दीगवं मणि नभावमित्यर्थः । किं कथं दधते बिभ्रति धारयतौति यावत् । अहं घुमाकं कातरभ कार्यं सम्यक् ज्ञातुमिच्नति आधः ॥ ३५ ॥


  1. असुविधूनन्।
  2. अक्षप्रियान्।
  3. पौर्णमुखान्।
  4. दिवौकखम्।