पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
द्वादशः सर्गः ।


खर्गौकसः सगपरिच्युताः किं
(५)[१]पुण्यराशौ (६)[२]सुमहत्तमेऽपि ।
चितं ' चिरोढं (७)[३]न तु यूयमेते
निजाधिपत्यस्य परित्यजध्वम् ॥ ३६ ॥
(८)[४]दिवौकसो देवराहं विहाय
मनुष्यसाधारणतामवाप्तः ।
यूथं कुत: कारणत(९)[५]ञ्चरध्वं
(१)[६]महीतले (२)[७]
मानभृतो महान्तः ॥३७ ॥

 खगकस इति ॥ हे स्खगौकसः स्वर्गवासिनः। स्वेषां पुण्यानां स्त्रगं वस्थितिनिमित्तभूतानां गश समूहेसु अति शयेन महत्तमे अतिबल वयपि भक्षये सत्यपीत्यर्थः । यद्यमिति पदमध्याद्दर्यम् । किं कथं स्वर्गात् त्रस्थानत् परिश्रुतः परिष्टाः पतित इयर्थः । पुण्यक्षयाभायुमाकं खर्गभ्र शकारणं न पश्यामीति भावः । तु किन्तु एते यूयम्। कर्तारः । निजानां स्वकीयानां यत् आधिपत्य स्खभित्व' तस्य चिरं बटुकालं ऊढ़ श्रुतम् अभ्यस्तभित्यर्थः। चि छत्रचामरप्रभृति न परित्यजध्वं न परित्यजत। वतेति खेदसूचकमध्ययम् । परिष्वजध्वमित्यत्र अतीतकाले लोट् आत्मनेपदश्च महाकविप्रयोनात्र दूयम् । कूयादिचिऊधातिया युआ।कं खपदश्वशो न लक्ष्यते इति भावः ॥ ३६ ॥

 दिवौकस इति ॥ हे दिवौकसः देश: । मानं बिभ्रति धारयन्ति ये ते मागभृतः। मानोपपदाटु क्षुधातोः क्षिप् । अतएव महान्तः श्रेष्ठाः यूयम्। कर्तारः। कुतः कस्मात्


  1. शुपुत्रराशौ ।
  2. सुमहत्तरे ।
  3. वत, नतु।
  4. लगौकसः ।
  5. चरध्वे।
  6. महीभृतः ।
  7. मानधनाः।