पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
द्वादशः सर्गे :


अगदगधस्य जलाशय
(८)[१]यौतितापाद्विशादिवाम्भः ॥३९॥
सुराः (९)[२]सुराधीशपुरःसराणां
(१)[३]समीयुषां वः सममातुराणाम् ।
(२)[४]तदू व्रत लोक वयजित्वरात् किं
(३)[५]महासुरात्तारकको विरुद्धम् ॥ ४० ॥

प्रभृते: यत् वशम् अधीनता तस्मात् हेतोः । नास्ति गाधः तलं यस्य तथोत स्थ अतलस्य शंस्येत्यर्थः। जलस्य सम्बन्धी यः आशयः स्थानं तस्य सरोवरस्य अभः जलमिव अगात् च्यतं नष्टमित्यर्थः ॥ ३९ ॥

 सुरा इति । हे सुराः देवाः। आतुराणां पीडितानाम् । वैर्यहीनत्वादिति भावः । अतएव समं युगपत् समीयुषां |समागतानां समुपस्थितानामित्यर्थः। तथा सुराणां देवानां अधशः देवराजः पुरःसरः अग्रगामी येषां तथोक्तानां व: युआकं लोकत्रयस्व त्रिभुवनस्य यः जित्वरः जेता तस्मात् |लया महन् प्रबलाः यः असुरः दैत्यः तस्मात् तारकत: तारकाभिधेयात् दैत्या विरुद्ध विरोधः वैरमिति यावत्। विपूर्वात् |१धधातोर्भावे प्रत्ययः । किम् प्रश्नसुचकमव्ययमन । तत् त वदत कथयतेत्यर्थः। यूयमिति कर्तृपदसूश्चण् ॥ ४० ॥


  1. ग्रौआतपापत्तिवशात् ।
  2. पुरारातिपुरो बिवर्णम्, पुशरातिपुरः सुवर्णम्, सुनापुरःसराणम् ।
  3. समीयिवांसं सममातुराणम्, समीहितं यलमफतुराणाम्, समीयुषां समसमातुराणम्।
  4. ब्रूत लोकत्रयजित्वराःभूतलोकत्रयजिवराः।
  5. अशशुप्रायकतः ।