पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
कुमारसम्भवे



पराभवं तस्य महासुरस्य
(४)[१]निषेधुमेकोऽहमलविष्णुः।
दावागलप्लोषविपत्तिमन्यो
(५)[२]महाबुदात् किं हरते वनानाम् ॥४१॥
इतीरिते मन्मथमर्दनेन
सुराः सुरेन्द्रप्रमुखा मुखषु ।
(६)[३]सान्द्रप्रमोदाश्रुतरङ्गितेषु
दधुः श्रियं सत्वरमावसन्तः ॥ ४२ ॥

 पराभवमिति । भो देवः सम्बोधनपदमिद नश्वम् । तस्य महासुरस्य प्रबलदैत्यस्य तारकस्य । कर्तुः। कर्तरि षष्ठी । पराभवं पराजयं निघंटु' निवारयितुम् एकः केवलः पट्टम् अलभविष्णुः समर्थो भवामौत्यर्थः । तथाहि । महान् यः जम्बूदः मेघः तस्मात् अन्यः अपरः जन:। अन्यशब्दयोगी पञ्चम। वनानां सम्बन्धिनों दावानल स्थ। कर्तुः। श्लषः दहनमव विपत्तिः विपद् तां हरते किं हतुं समर्थः किं नैवे त्यर्थम् । अत्र प्रतिवस्तूपमालङ्कारः । लक्षणन्खकरे मृग्यम् ॥ ४१ ॥

 दूतौति । मग्मथमर्दनेन महादेवेन । कर्ण। इति पूर्वी वाक्यं ईरिते उक्ते सति सुरेन्द्रप्रमुखः इन्द्रप्रभृतयः सुरा देवाः। कर्तारः । आश्वसन्तः विखसन्तः आसं लभमान इत्यर्थः । चान्द्राणि निविड़ानि यानि प्रमोदाश्रूणि हर्षबाया तैः तरङ्गितेषु सन्नततरद्धेषु आर्द्रष्वित्यर्थः । सुखेषु सत्वरं ४ वथा तथा श्रियं शोभां दधुः धृतवन्तः। महेश्वरवाक्यस्योल सजनकत्वादिति भावः ॥ ४२ ॥


  1. निषधुकामः।
  2. बरखस्य व जलदा प्रभुः जिम
  3. सान्द्रप्रमोदाः सुचिरस्मितेषु ।