पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
द्वादशः सर्ग ।


ततो गिरीशश्च गिरां (७)[१]विरामे
जगाद (८)[२]लब्धेऽवसरे (९)[३]सुरेन्द्रः।
भवन्ति वाचोऽवसरे प्रयुक्त
ध्रुवं (१)[४]फलाविष्टसहोद्याय ॥ ४३ ॥
ज्ञानप्रदौपेन तसग्रहेल-
विनश्वरेणाद्वलितप्रभेण।
भूतं भवद्भावि च यत्र किञ्चित्
(२)[५]सर्वज्ञ मर्षे तव (३)[६]गोचरं तत् ॥ ४४ ॥

 तत इति । ततः अनन्तरं गिरोशस्य महदेवस्य गिरां वचसां विराम समाप्त सति। नगेन्द्रः देवेन्द्रः । कर्ता । लब्धे गप्ते अवसरे काले जगाद उक्तवान् । तदावश्खकत्वमामह । थाहि। अवसरे समवे प्रयुक्ताः कथिता: वा वः वावयन लेन आविष्ट।य पूर्णाय महोदयाय महद्भवे ध्रुचं निश्चितं (वन्ति । अवमरोत' वचः मफलं भवतीति भावः ॥ ४३ ॥

 अनिति ॥ सर्वे जानातीति भवेन्नः । सर्वोपपदात ज्ञाधातोप्रवयः । तत्सम्बवने हे सर्वज्ञ सर्वान्तर्यामिनत्यर्थः । अनेन सम्बोधनपदेन हरस्य सर्वज्ञत्व' बुषव। तमः म8न्धकारम् पद्दन्ति ध्वंसते यत् तथोक्तः न । तमःशब्दोपपदात् हनधातोप्रत्ययः। तया अविनश्ख रेगण अक्षयेण। तथा असुलता पयुता प्रभा कान्तिर्यस्य तथाभूक्रेन ज्ञानं तव ज्ञानमेव प्रदीपः "तेन । भूतं गतं, भवतु तिष्ठत्, भावि


  1. विताने ।
  2. लब्धावसरे ।
  3. सुरेशः ।
  4. प्रविस्प्रष्टफलोदयाय, प्रभविष्टफलोदयाय ।
  5. सर्वग ।
  6. गोचरः ।