पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
कुमारसम्भवे
 


दुर्वार(४)[१]दोरुद्यमदुःसहेन
यत्तोरकेणामरघस्मरेण ।
(५)[२]तदौशतामाप्तवता निरस्ता
वयं दिवोऽमो (६)[३]वद किं न वेत्ति ॥४५॥
विधैरमोघं (७)[४]स वरप्रसादम्
आसाद्य सद्यस्त्रिजगज्जिगौषुः।

भवियच्च यत् किञ्चित्कर्मादि। अस्तीति शेषः । सझर्व तव गोचरं ज्ञानविषयम् । भवतीति शेषः । आत्मज्ञानेन त्वं सर्वोऽसीति भावः ॥ ४४ ॥

 दुर्वारेति ॥ ३ महात्मन्निति सम्बोधनपदमध्याह्नर्यम् । दुर्वारः निवारयितुमशक्यः यः दोरुद्यमः बाहुबलविक्रमः तेन हेतुना दुःसहः दुर्धर्षः तथोक्तेन। अतएव अमराणां सुराण घस्मरेण नाशकेन तथा ईशस्य भावः ईशता त्रैलोक्याधिपतिल ताम् प्राप्तवता तारकाख्यासुर्गुण । आप्तवता । तारकेण कनों अभ। अत्रोपस्थिता इति भावः । वयं दिवः स्रर्गादपि यर निरस्ताः निष्कासिताः दूरीकृता इत्यर्थः। तत् म वेदि वि न जानासि किम्, अपितु वेष्य व। वद कथय ॥ ४५ ॥

 विधेरिति । हे प्रभोः । स तारकासुरः । कर्ता । विधे ब्रह्मणः सकाशात् अमोघम् अव्यर्थं सफलमित्यर्थः । वरर अभिलाषस्व प्रसादम् अनुग्रहं प्रसन्नत्वेन प्रदत्तं वरमित्यर्थः आसं लब्ध्वां सद्यः तत्क्षणमेव वरलाभसमये एवेत्यर्थः दोदंडेन बहुप्रतापेन च अत्युषः। दुर्जय इति भावः।


  1. दोर्टुर्मदः
  2. तदश नज्वालपदातिरवा, तदश वामनवतानिरक्षा
  3. वत ।
  4. सुवर ।