पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
कुमारसम्भवे


विषेहिरे (४) [१] हन्त इदन्तशल्यम्
(५)[२]निवेशं त्रिदिवौकसोऽमौ ॥१८॥
निदाघधामनविन वानां
नवौनमभोदमिवौषधनाम् ।
(६)[३]सुनन्दनं नन्दनमात्मनो नः
सनान्य(७)[४]मेतं खयमादिश त्वम् ॥४९॥

 अहं इति । अहं महात्मन्। तत: तस्मात् ब्रह्मनिरूपणात् अनन्तरं प्रभुत अद्ययावत् एतावत्कालपर्यन्तम् अमौ त्रिदिवौकमः स्वर्गव iसनः देवाः। क तर. सुदुःसहां सुदुःखेनापि साढ़मशयम अस।मत्यथ । तस्य तरकस्य । कन्न: । पगभवन पराजयेन हेतुना या जातिक ः तां तथा इदन्तं दुदय मध्ये श थे शस्यवत् दुःसहम् आज्ञाया: अनुशासनस्य विशेषं दानञ्च विषेहिरे असहन्त सोढ़वन्त इति यावत् । छत त दुःखमुच कमव्ययम् ॥ ४८ ॥

 निदचेत । हे भगवन्। निदाघे ग्रीषकाले धात्रा सूर्यंतजस यः क्लमः ॥ श: ते न विझवानां मलिनानां शुष्काणामित्यर्थः । आषधत लगभेदानां सु अतिशयेन नन्दनं हर्षकारिणं नवीनं नव जातम् आषाढममीयमत्यर्थः । नवमेघस्यनन्दजनकत्वTix fत भय। अमोदं मेघमिव न: अलकं को शनिवारणार्थमति भावः । अ।त्मन. बस्व एत संमुख' नन्दनं पुत्र त्व' स्रयं सेनान्यं सैन्यमध्वजम् अदिश आज्ञापय अनुशrधति यावत् । प्रादायां लोट्प्रयोगः । पितुराया: शिरोधार्यत्वादिति भावः ॥ ४९ ॥


  1. तस्य।
  2. नवगम् ।
  3. सनन्दनम् ।
  4. एनम् ।