पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
त्रवोदशः सर्गः।


तममारोप सुता (४)[१]विसङ्गः
(५)[२]प्रशिष्यं गाढ सुतवत्सला सा।
शिरस्युपाघ्राय जगाद् शत्र'
जित्वा (६)[३]कृताथकु वौरसू' माम् ॥४॥
उद्दाम(७)[४]दैत्येशविपत्ति हतुः
श्रद्धालुचेताः (८)[५]समरोत्सवस्य ।

प्रणनाम । तस्याः गौर्याः सम्बन्धिन प्रमोदस्य आह्दस्य यानि अनुपयांसि अद्वदजनितबाष्यजलानीत्यर्थः । तेषां प्रदृष्टिः वषेणम् । कत्र। तस्य कुमारस्य सम्बन्धी वीरवराभिषेकः बौरवस्य पराक्रान्तश्रेष्ठस्य अभिषेकं अभिषेकवत् अभवत् जाता । कुमारो मातुरागम्हअनिताश्रुजले नाऐंशी बभूवत्यर्थः ॥ ३ ॥

 तमिति । सुतवत्सला पुत्रस्नेहवती सा हिमाद्रेः हिमालयस्य सम्बन्धिनी सुता कन्या पार्वतौ। कवी । तं पुत्रं अङ्गं क्रोडदेशं आरोप्य स्थापयित्वा तथा गढ़ निविड़ यया तथा आक्षिय आलिङ्ग्य, शिरसि मस्तके उपाघ्राय च इति जगाद उक्तवती । किं तदित्याह-हे पुव । अस्बोधनपदमिदमाह र्तव्यम् । शव तारकासुरं जित्वा हत्वेत्यर्थः । वीरव घौर प्रसविनीं मां भक्तार्थे कृतार्थ अभ्यर्थाभिधेयां कुरु क्कनार्थीकुरु । अभूततद्भवायें चुिप्रत्ययः। आशीर्वादार्थं लोट् ॥ ४ ॥

 उहामेति । ततः पित्रोः शकासादाशौर्वादप्राप्यनन्तरं उमः डडतः यः दैत्येन्द्रः तारकासुरः तत्र सम्बश्विनौ या विपतिः विनाशः तस्याः हेतुः कारणम्। तारकासुरहन्तेबर्थः । तथा समरोसवस्य गृहपोक्षत्रस्य कर्मभूतस्य क्ष्वालुः


  1. महाद् ।
  2. आग्निष्टगात्रम् ।
  3. सातार्थं कुरु ।
  4. दैतेय।
  5. समरोडुरः सः ।