पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
कुमारसम्भवे


आष्टच्छा भतयो गिरिजापिरौशो
तत: प्रतस्येऽ(९)[१]दिवं ब्रुम ॥५॥
देवं महेशं गिरिशं च देवीं
ततः प्रणम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणौकृत्य (१)[२]च नाकनाथ
पूर्वाः समस्तास्तम(२)[३]थानुजग्मुः ॥ ६ ॥
अथ व्रजद्भिस्त्रिदशै(३)[४]रशेषेः
स्फुरसभा(४)[५]भासुरमण्डलै स्तैः।
(५)[६]नभो बभासे (६)[७]परितो विकीर्ण
द्वािपि नक्षत्रगरिबोयः ॥ ७ ॥

छद्मशीलं प्रियमिति यावत् चेतः चित्त' यस्य तथोक्तः युद्धप्रिय इत्यर्थः। कुमाः कार्तिकेयः । कर्ता। गिरिजा पार्वती च गिरीशः हर तौ तथोक्तौ। कर्मभूतौ । भक्तया श्रद्धापूर्वकं आपृच्च्य सुग्भाष्य तयोरनुज्ञां लब्ध्वेत्यर्थः । दिवं अभि स्वर्ग प्रति प्रतस्थे जगाम ॥ ५ ॥

 देवमिति । ततः कुमारगमगमन्तरं भाकनाथपूर्वाः देवः राजप्रभृतयः दिवौकसोऽपि वा अपि। कर्तारः । “देवं महे हरं तथा गिरिजां देवीञ्च प्रणम्य प्रदक्षिणीकृत्य च, अथ अनन्तरं तं कार्तिकेयं अनुजग्मुः अनुगतवन्तः अनुसरणं कृतवती इत्थुः ॥ ६ ॥

 अर्थेति । अयं देवानां पार्वतीपरमेश्वरप्रणवप्रदतिलकर यानन्तरं व्रज:ि धवद्धिः। अतएव स्फुरन्यः प्रसरन्था


  1. विदिवम्।
  2. सुरेधमुख्याः सुराः
  3. अभिजग्मः
  4. सरोतै: ।
  5. मल्लभासुरैः ।
  6. ततः ।
  7. हरितोऽवकाशः ।