पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
त्रयोदशः सर्गः ।


(१)[१]सुरालयालोकनकौतुकेन
मुदा (२)[२]शुचिस्मेरबिलोषगते।
दधुः कुमारस्य मुखारविन्दे
इष्टि' इषत्साध्वस(३)[३]कातरान्तास् ॥१२॥
सहेलहास(४)[४]च्छुरिताननेन्दु-
स्ततः कुमारः पुरतो (५)[५]भविष्णुः।

तथोक्तान अस्मि न भवामि । त्व' पुरः अग्रे सरतीति पुरःसरः अग्रगामी भव । इत्थम् एवंप्रकारेण स्वर्गे प्रवेष्ट' गन्तु कलह विवादं परस्परमिति भावः । वितेनुः कृतवन्तः । अग्नप्रवेशे शत्रुकृतविषदाशयेति भवः ॥ ११ ॥

 सुरालयेति । ते सुराः । कर्तारः । सुराणां देवानां यः आलयः स्व: तस्य आलोकनेन दर्शनेन यत् कौतुकम् आझादः तेन। हेती तृतीया । शचीनि विश्वानि स्मेराणि ईषद्धास्ययुक्तानि च विलोचनानि नयनानि येषां तथाभूताः सन्तः विषज्ञः शत्रभ्य: जातंन साध्वसेन भयेन हेतुना कात: विठलः अन्तः प्रान्तदेशः यस्य: तथोतां दृष्टि नेत्रे कर्मभूतं सुटा हर्षेण युक्ते । विशेषणे टनौया। कुमारस्य कार्तिकेयस्य मुखारविन्दे वदनपङजे, कुमारमुखस्य प्रियदर्शनत्वात् कमलसास्यमिति भावः । दधुः घू नवग्तः । कर्तव्यतावधारणार्थमिति भधः ॥ १२ ॥

 महेलेति । ततः सुराणां कार्तिकेयसुखदशनानन्तरं रणे संग्रामे प्रधीः प्रकृष्टपराक्रान्तः अतएव तारकस्थ तारकासुरस्य आपातं युद्धायागमनम् अपेक्षमाणः प्रतीक्षमाणः। अतएव


  1. सुरस्वरा।
  2. सुविख्येरविलोचनस्व, छविको रविशोधन्ता: ।
  3. कातराखतरान्ते क्रातदान्ते
  4. उडुरित, उच्छुरित ।
  5. त्रिविष्टः।