पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
त्रयोदशः सर्भ।


इहैव तच्छोणितपानकेलि-
मद्य कुर्वन्तु शरा ममेति ॥ १५ ॥
शर्मिमालंवहतप्रचारा
प्रभावसारा (३)[१]सुमहःप्रसारा।
बर्लोक(४)[२]लमा विपद्(५)[३]वहारेः
शिरो हरन्तौ (६)[४]दिशतान्युदं वः ॥ १६ ॥

लम् । कर्छ । खलकस्य स्वर्गस्य या लक्ष्मीः श्रीः तस्याः ये कचाः केश8 तेषां कर्मणाय कर्षणं कर्तुमित्यर्थः । निमित्ती चतुर्थी । वलति चलति। येन स्खगेश्रीर्विनाशितेति भावः । तस्य तारकस्य सम्बन्धिन: शोणितस्य रसस्य पानमेव केलिः फ्रीड़ा तां कर्मभूताम् । एते मम सम्बन्धिनः शराः। कर्ताः । इहैव अत्रैव अह्नाय झटिति कुर्वन्तु । `द्राग्झटित्यञ्जसायिइत्यमरः । मया सर्वथैव स बध्य इति भावः ॥ १५ ॥

 शज्तिरिति । अहतः अविश्वितः प्रचारः गमनं यस्याः तयोता। तथा प्रभावः सामर्थमेव सारः स्थिरांशः यस्याः तथाभूता। सया सुमहसां सुष्ठ तेजसां प्रसारः स्फुरणं यस्याः arडशी । तया स्खलकस्य स्वर्गस्य या लक्ष्मीः तस्याः विषदा विपङ ताम् प्रवहन्ति विनाशयन्तीति तथोक्ता । तथा अरे पत्रोः तारकासुरस्य सम्बन्धि शिरः मस्तकं हरन्ती नाशय ती षौ इयमाण मम सम्वन्धिनौ शक्तिः शक्तिनामधेयमायुधम् । व। यः शुभाकं सुदं वर्धम्। कर्मभूतम् । दिशता ददातु। शाशिषि लोट् ॥ १६ ॥


  1. सुमहाप्रसारा
  2. लस्त्ती ।
  3. सहारिशिरः, सहारेः शिरः ।
  4. दिश्चतां सुखं वः।