पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
कुमारसम्भवे


दूत्बन्धकारातसु तस्य दैत्य-
वधाय (७)[१]युबाहुकमानसस्त्र ।
सर्वं (८)[२]शुचिश्चरमुखारविन्दं
गद्यशष्टन्ट (९)[३]वचसाननन्द ।
(१)[४]सान्द्रप्रमोदात् पुलकोपगूढः
सर्वाङ्ग(२)[५]संफुल्लसहस्रनेत्बः ।
तस्योत्तरीयेण निजाम्बरेण
(३)[६]निरुच्छनं चारु चकार शक्रः ॥ १८ ॥

 इतीति । सर्वे गौर्वाणानां देवानां हृन्दं समूहः। कर्छ दैत्यानां तारकादीनां कर्मभूतानां यः बधः हननं तस्मै दैत्यब कर्तुमित्यर्थः । निमित्तार्थे चतुर्थीं । युद्ध संग्रामे उत्सुकम् उत्क: fण्ठतं मानसं चित्तं यस्य तथोत्रस्य अन्धकारेः शिवस्य सम्बधिनः सुतस्य पुत्रस्य कार्तिकेयस्य इति उक्तप्रकारेण वचमा वाक्येन च निर्मलं स्ने रम् ईषद्धास्यसहितं मुखारविन्दं वटमकमलं यस्य तथोक्तं सत् अननन्द जहर्ष । कुमारकृततारकवधनिश्चयेनेति भावः ॥ १७ ॥

 सान्द्रेति न सान्: निविड़ यः प्रभोदः हवे: तस्मात् हेतोः तक्षकैः रोमाङः उपगूढः प्रीलिष्टः प्रहृतदेह इत्यर्थः । तथा सर्वाश्च सर्वावयवेषु सपुत्रानि विकसितानि सस्रनेत्राणि सहस्रसंख्यकनयनानि यस्य तथाभूतः । अस्य सम्भवादिति भावः । शक्र इन्द्रः । कर्ता । तस्ख कुमारस्य सस्वधिना उत्तरयेण संध्यानेन । “संध्यानमुत्तरीयम्' इत्यमरः । तथा निजं स्वीयं, यत् अवरं वलनं तेन निरुच्छमी अज्ञविनिमयै


  1. बद्धवनखस्य ।
  2. सुविखर ।
  3. वचसा ननन्द ।
  4. चान्द्रप्रमोदः ।
  5. संलग्न ।
  6. निस्त्ररुकूनम्, निरुहरतम्, निसुब्दनम्।