पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
त्रयोदशः सर्गः ।

घनप्रमोदाक्ष्त्रु(४)[१] तरङ्गिताधैः
मुखैश्चतुर्भिः प्रभु(५)[२]प्रसादैः।
(६)[३]अथो अचुम्बद्विधिरादिः
षडाननं षट्सु (७)[४]शिरःसु (८)[५]चिवम् ॥१६॥
(९)[६]तं साधु घाबित्यभितः प्रशस्य
मुदा कुमारं त्रिपुरासुराः।
आनन्दयन् वौर जयेति वाचा
गन्धर्वविद्याधरसिद्धसंघाः ॥ २० ॥

कर्मभूतं घर मनोरं यथा तथा चकार तवाग्। परस्परवसनपरिवर्तनस्यानन्दवर्धनादति भावः ॥ १८ ॥

 वनेति । अथ कुमरेन्द्रवसनपरिवर्तनानन्तरम् आदिवः वृद्धाग्रगः विधिः दो छ। कर्ता । प्रचुः अधिकतरः प्रसादः अदः येषां तथोक्तः । तथा घनः निविडः यः प्रमोटः प्रकृष्टहर्ष: तेव हेतुना यत् अद्य मयणजयं तेन तरन्तािगि तरङ्गबुगिन आप्तनीत्यर्थः। अणि नयनानि. येषां तथोकैः चतुर्भिः चतुःसंस्वैः सुरैः । करणैः । षडाननं कुमारं कर्मभूतं षट्सु शिरःसु सुखेषु। अब शिशष्टेन सुखं लभते । चित्र मंगोष्ठ यथा तथा पशुवत् चुचुस्ये सपुष्टयानित्यर्थः ॥ १९ ॥

 तमिति ॥ गन्धर्वाणां देवगायकानां विद्याधराचां देवयोनिवेषेऽथ सिम् देवमीदगड संधाः समूधः । कद्रुत: । सुरासुरस्य संबधिनः अरेः श्वयोः हरस्य सनिघ्नं कुमार वम् kवम्भूतम् । सुदा इषं तुना साधु यश्च इति । कोक्ति कोय। अभितः चतुर्दिक्षु प्रशस्य प्रस्तुष्टि ने वीर जय बुग़ज़यं वभ्र! त्वमिति वधेपदम्ति एवंप्र


  1. तरपरिशी,ताक्षौ ।
  2. ग्रमोदः ।
  3. ज्ञम्त्राञ्च च्सुम्वे ।
  4. सुखेषु।
  5. पूर्वोत्।
  6. सुसाम्बु ।