पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
कुमारसम्भवे


(३)[१]ययूर्मिराजि ग्रमिविम्बिताभि-
मॅटं शितजित जनानाम् ॥ २८ ॥
ननन्द (४)[२]सद्यश्चिरकालदृष्टां
विलोक्य (५)[३]शक्रः सुरदीर्घिकां ताम् ।
अदर्शयत्स्ट्रमद्रिपुत्र
मंहशषुषाय (६)[४]ततः पुरोगः ॥ २८ ॥
स कार्तिकयः पुरतः (७)[५]षरौतः
सुरैः समस्तैः सुरनिम्नगां ताम्।

विभतौऽव्ययीभावः । न तरङ्गभ्यन्तरे प्रतिविधिताभिः शतप्रतिविस्वाभिः सुराशां सुदीभिः देवकामिनीभिः। करणे वतीया। व्रजतां गच्छतां जनाभां सम्बन्धिनीं सुदं हर्ष दिशन्तों ददतीं जगयन्तमित्यर्थः ॥ २८ ॥

 ननन्देति । शक्रः महेन्द्रः। कर्ता। चिरकालात् बहुदिवेला अनन्तरं दृष्टम् अवलोकितं तां पूर्वोक्तां सुरदीर्घिकां स्वर्गगां मन्दाकिनों कर्मभूतां विघोष हा सद्यः दर्शनीषमेव ननन्द इष्टचिसो बभूव । बहुकालट्टंष्टरमञ्सोववस्तृगो धर्मोत्पादकत्वादिति भावः ततः क्षीणानन्तरं पुरोग: संक्षुब्बत सर् अद्रिपुत्रोंमहेशयोः पार्वतीहरधोः 'सम्बंश्विनी पुथ तनयाय आदरेण सह वर्तमानं यथा तोधा अदर्शयत् दर्शितवान् । तामिति कर्मपदसूत्रम् ॥ २९ ॥

 स इति. क्कत्तिक्ष्त्रनां षट्संख्यकानाम् अपत्व पुमान् कातिक्रेयः । कर्ता । समस्तैः सकलैः सुरैः देवैः वर्तनिः परोतः पंरिवेडित सन् समस्तदेवैः सृत्वर्थः। पुरतः सँउखे स्यिता-


  1. अभ्यूमिरात्रौ, ज्यूर्मिराजि।
  2. यक्रः ।
  3. सघः ।
  4. त्तुरः।
  5. पुरीज्ञः ।