पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
कुमारसम्भवे


कपोलपालिश्रमवारिहारी
भेजे .गु (५)[१]तं चरित: संमौरः ॥ ३२ ॥
ततो (६)[२]त्रजन्नन्दनंनामधेयं
लौलाघनं (७)[३]धम्भजितः पुरस्तात् ।
विभिन्नभन्नो(८)[४]तशालसंघ
प्रेक्षाञ्चकार मरशत्रुसूनुः ॥ ३३ ॥
सुरद्विषोभुतमेव(९)[५]मेतत्
वनं बखस्य विश्वतो गतश्चि।

संहोमिं सम्पदस्व मेघो:ि। तथा कपोलपालिखु गढ ससौधं जातानां श्रमवारंथां श्रमजनितखेदविदूनां शरै नाशकः। अनेन विरोधयैनाख मान्योनिः । सरितः अन्द किन्याः सम्बन्धी समः वायुः। कर्ता। पुरः अग्रतः स्त्रि मिति शेषः। तं गुहं कार्तिकेयं भेजे सेवितवान्। सौगभ्यादित्रिविधगुणयुवायुसेवनेनास्व सुखं जीप्तमिति भावः ॥ ३२ ॥

 तत इति । ततः सन्दाकिनौदर्शनाननमरं व्रजन् गच्छ अरशमीः हरस्व संबधी चुनः पुनः। कर्ता । पुरस्तात् संमुखे स्तिमिति शेषः। कन्दमम् आनन्दजमकं नामधेयं संज्ञा यस्य तथोत्तम्। अभं जम्भसुरं जयति नश्यतौति अश्वजित् तस्वं ! जिधातोः कर्तरि विप्। महेन्द्रस्.सवधि लायाः ययाः वग्नम् उद्यानम्। कर्मभूतम् । विभिन्न विर्णित: भैष शतंखलतः उतड़पाटितश शालखंड शशवस् यस्य यथानं गंधकार दृष्टवान् ॥ ३३ ॥

 सुरति । स कार्तिकयः। कर्ता। बस बभुरलं कर्म-


  1. स्त्रंःसरितः ।
  2. जवात ।
  3. यच्चभृतः।
  4. तत्रतशाखि ।
  5. एवं ।