पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
त्रयोदशः संर्गः।


निन्ये धुरैनेयं पुरोगतेन
छ वैजयंग्ताभिधमात्मसौधम् ॥ ४१ ॥
निर्दिष्टवर्ती विबुधेश्वरेण
सुरैसमंणैरनुगम्यमानः।
स प्राविशत् (१)[१]तं विविधानरहि
च्छिन्नेन सोपानपथेन सौधम् ॥ ४२ ॥
निसर्गकल्पद्रुम(२)[२]तोरणं तं
(३)[३]स पारिजातप्रसव(४)[४]खगाव्यम् ।

दन्तिनः गजाः तेषां सम्बन्धिभिः दन्तैः दशनैः क्षताः हेगः सुवर्चस्व भित्तयः कुथानि यस्य तथोक्तम् । तथा सुतन्तूनां शोभनंदूताद्वषां जलैः पुत्रैः आकुलानि व्याकुलानि रत्नानां मेम सम्बन्धीनि जलानि गवाक्षः यस्य तथाभूतम्। तथा वैजयन्तो अभिधा आख्य यस्य तथोत आमनः स्वर्च सौधम् । गोषकर्मभूतम्। निन्ये प्रापितः। नौधातुर्दिकर्मकः ॥ ४१ ॥

 निर्दिष्टेति । स कर्तिकयः। कर्ता। विबध-सरेण देवहूण । कर्तृभूतेन । गिर्दिष्टम् इतो गन्तव्यमिति प्रदर्शितं वर्षे मार्ग: यस् तथोः। तथा समगैः सकलैः सुरैः देवैः। कर्तभिः। अणुगम्यमानः अनुसरणं क्रियमाणः सन् । नुरेः सुकृत्ययः । विविधैः विचित्रा: ये चश्मन: रखविशेषः तेषां सम्बन्धिभिः रश्मिभिः किरणैः शिवेनं भित्रेन हीनेनेति यावत्। तारवेद्य खपूगखचितरतरतत्वादिति भावः । सोपानानाम् आरो शगंगां यः पश्य मार्गा: तेन । ‘रोइषं स्यात् सोपानम्’ सं । तं सौधं राजभवनं कर्मभूतं प्राविशत् प्रविवेश ॥४२॥

 निसँगैतिं ’ व कार्तिक्यः। कर्ता। निसर्गाश क्षभावतः।


  1. तदिबिधाअरशिमत्कूम्रेग तं विविधेन रजाक्ष्नेन।
  2. तीरगड, तोरणान्तम् ।
  3. पारिजाते ।
  4. स्त्रजाव्यम् ।