पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
कुमारसम्भवे



(१)[१]पयेद्रनौबायलचण्डविग्रहं
विषाधविधतमश्व(२)[२]पयोधरम् ।
(३)[३]अधिष्ठितः कासरमुदरं मुदा
(४)[४]वैवस्वतो दण्डधरस्त(५)[५]मन्वगात् ॥७॥
(६)[६]मदोद्धतं प्रेतमथाधिरुढ़वां
स्तमन्धकवेषितनूज(७)[७]मन्वगात् ।

स्थधातोः कर्तरि लः। तया विरोधो विद्यते येषां ते विरोधिनः अरयः तेषु विक्षेपण अरिकलत्थाचरेण जातया रुषा कोपन हेतुना अधिकं भृशं यथा तथा ज्वलन् उद्दीप्तः। तथा महसा तेजसा महीयस्तरं महत्तरम् आयुधम् आग्नेयास्त्र दधत् धारयन्। शिखा व्यलास्ति यस्य शिख अनलः। कर्ता । तं कुमारम् अन्वगच्छत् अनुससार ॥ ६ ॥

 अथेति । अथ अग्न्यनुसरणानन्तरम् इन्द्रनीलाचलवत् नौलगिरिवत् चण्डः मयङ्करः विग्रहः देहः यस्य तथाभूतम्। तथा विषाणाभ्यां शृङ्गाभ्यां विध्वस्तः विपर्यस्ता: विचूर्णिता इति यावत् । महान्तः पयसां धराः मेघः येन तथोक्तम्। अतिबलवत्वादिति भावः । तथा उधरं मदोत्कटं कसरं महिषं निजवाहनम् अधिष्ठितः तत्रोपविष्ट इत्यर्थ: । वैवस्वतः सूर्यतनयः यमः। कर्ता । दण्डस्य निजशस्त्रस्य धर: श्रुतदखाः सनत्यर्थः। तं कार्तिकयम्। कर्म । अन्वगात् । अनुखतवान् ॥ ७ ॥


  1. नन्विन्द्रनीलाचलच्चविग्रहेनवेन्द्रनीलोचित विग्रहम् ।
  2. शिलोचये ।
  3. स्थितोऽतिमत्ते महिषेऽसुभीषणः, अधिष्ठितः कासः सुतं सुदा ।
  4. रणोत्सुकः।
  5. अभ्यगात्।
  6. मदोद्धतः प्रेतधराधिरोषःमदोतर्गतपराधिक।
  7. भ्यगा ।