पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
कुमारसम्भवे



दिगम्ब रा(४)[१] धिक्रमणेच वणत्
इयं अज्ञेयांसमरुचविक्रमम्।
अधिष्ठितः सङ्गरकलि(५)[२]लालसा
मरुन्महेशात्मज(६)[३]मन्वगाद् (७)[४]ङ्कतम् ॥१०॥
विरोधिनां (८ )[५]शोणितपारणैषिणीं
गदामनूनां नरवाहनो वहन्।
महाहवाम्भोधि(९)[६] विगाहमानः।विगाहनोद्यतं
यियासु(१)[७]मन्वागमदौशनन्दनम् ॥ ११ ॥

 दिगिति । दिशां पूर्वादीनां तथा अस्बरस्य प्रकाशस्य यत् अधिक्रमणम् आक्रमणं तत्र उल्बणम् उत्कटम् । तथा णरुवः दुर्निवारः विक्रमः पराक्रमः यस् तथोक्तम् । तथा महीयांसं महत्सरं युगं स्ववाहनमिति शेषः । षधिष्ठित: आरूढ़ मरुत् वायुः पश्चिमोत्तरदिपतिरित्यर्थः । सङ्करः युवमेव केलिः सौला तग लाल स: व्यग्रः सन् क्षणात् अविलम्बेनैव महेशअजो ह्रतनयं कार्तिकयम्। कर्म। द्वैतं सत्वरं यथा तथा। अन्वगात् जगुडसवान् ॥ १० ॥

 विरोधिनामिति । विरोधः शत्रुता विद्यते चेषतथोक्तानां शहूर्ण शोणितस्य तस्य सम्बन्धिनौ था पारा पानं ताम् इति वाच्छतौति तथोत्ताम् अशूनां मत्सरां गदां वरन् धारयन् नरवाहनः मानवयानः कुबेरः। कर्ता.। महान् गुरुतर: आहवः वुमेव अम्भोधिः वारिनिधिः तत्र विमाहनाय निमच्जनार्थं डतं महायुवं वर्’सुशतमित्वर्घः। अतएव


  1. अद्रिक्रमण ।
  2. लायसम् ।
  3. अभ्यगात्।
  4. ध्रुवम्।
  5. विग्रह्र।
  6. विगाहमानः
  7. अभ्यागमत् ।