पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
चतुर्दशः सर्गः।



कोलाहल(७)[१]नीघ्रतां किसां
महाचमूनां गुरुभिर्यजत्रः ।
घनैर्निस्समभू(८)[२]दनन्तरं
दिलण्डलं व्योमतलं महीतलम् ॥१३॥
सरारिखऔपरिकम्लहेतवो
दिक्चक्रवालप्रतिनादमेदुराः।

भासमूहैः उद्योतितं उद्दीपितं आशावलयं दिनण्डलं, प्रस्बरान्तरं आकाशावकाशश्च यासां तथोता: । दिवौहस्रां स्वर्गनिवासिनां देवानां सम्बन्धिनः महाचमूः महासैन्यानि अनुवहन् नौव त्यर्थः। पिनाकः पिनाकाभिधेयं धनुः पाणौ हस्ते यस्य स पिनाकपाणिः हरः तस्व तनयः वः। कर्ता । ययौ संग्रामार्थमिति भावः ॥ १४ ॥ १५ ॥

 कोलेति । दिवूडलं, व्योमतलं गगनमण्डलं, महीतलं पूमितलब । क€ । कोलाहलेन चेत्तेन उछलतां Iभवतां दिवौकसां स्वर्गवासिनां सुराणां सम्बन्धिनीनां महमां चमूनां सेनानां गुरुभिः महद्भिः घनैः निबिडैः ध्वजजैः पताकाहान्दैः अनन्तरं अनवकाशं तथा निरुच्छसं नि प्राणं अभूत् बभूव। अत्र प्रतीयमानोत्प्रेक्षा ॥ १६ ॥

 सुरारौति ॥ सुराणां देवानां ये अरयः शत्रवः असुराण त्ययैः तेषां लक्ष्मणः सम्यदः परिकम्यस्य चापल्यस्य हेतवः रणानि । तथा दिक्चक्रवालेषु दिनडलेषु यः प्रतिग्रहः तिध्वनिः तेन मेटुराः सुखिग्धाः पुष्ट इति भावः । तत्र भोऽन्तस् गगनाभ्यन्तरस्थ कुक्षिम्भरयः गगनोंदष्थापिन


  1. उच्चलता।
  2. अत्रन्तराम् ।