पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
कुमरसम्भवे


नभोऽन्तयुधिभिरयो (९)[१] घग: जना
निहन्यमानैः पटर्वितनिरे॥ १७ १
प्रमथ्यमा(१)[२]नाम्बुधिगर्जितर्जनैः
(२)[३]सुरारिनारोगणगर्भपातनैः।
नभञ्चमूधूलिकुलै(३)[४] रिवाकुलं
ररास गाढं पटहप्रतिखनैः ॥ १८॥
(४)[५]सुखं रथैर्वाजिभिराहतं खुरै
करौद्रकणैः परित: प्रसारितम्।

इत्यर्थः। तथा घनाः गभीराः खना: ध्वनयः। सेनानामिति भावः । कर्मभूताः। विहन्यमानैवाद्यमानैः। सैनिकेरिरि कर्तृपदम्पटहैः रणवाद्यविशेषं:। कर्छभूतैः। विते निरे विस्तृतौतताः ॥ १७ ॥

 प्रमथ्यमानेति। गभ: गगनमण्डलम् । कर्छ । चमूना सैन्धानां सम्बन्धिभिः धूलिकुलैः रजःपुञ्जैः आकुलं व्याघृत मिव स्वितं प्रमध्यंमानस्थ मन्दराद्रिणा विलोद्यमानस्त्र अम्बुधेः सागरख गजैः गर्जित कर्मभूतस्य तर्जनैः जयकारिभिः। तथा सुराणां देवानां ये अरयः शत्रवः असुरा इत्यर्थः । सम्बन्धिनीनां नारोगणनां त्रसमूहानां गर्भ पातनैः गर्भपा। तकारिभि: पटहानां रणवाद्यभेदानां प्रतिखनैः प्रतिध्वनिभि गाढं भृशं यथा तथा ररास दध्वम् । उत्क्षयम् ॥ १८॥

 सुश्वमिति । कामस्य व्रणस्य शैलात् सुमेरोः जायं यत् तथो' रजः धूलिः । कथं भूतम् । रथैः कष्टभिः सुर


  1. घनस्वनाः।
  2. अर्थवगर्जितस्वनैः।
  3. वरारि
  4. आकुलैः ।
  5. चितम् ।