पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९३
चतुर्दश सर्ग:।


(५)[१]धुतं ध्वगैः काञ्चनशैलजं रजी
वातैर्दतं व्योम (६)[२]समारुहत् (७)[३]क्रमात् ॥१६॥
खात खुE रथ्यतुरङ्गपुङ्गव
(८)[४]उपत्यकाहाटकमेदिनौरजः।
गतं दिगन्तान् (९)[५]सुखरै समीरणैः
(१)[६] सुविभमं भूरि बभार भूयसा ॥ २० ॥
अधस्तथोर्वै पुरतोऽथ पृष्ठतो-
ऽभितोऽपि चामकररेणुरुच्चकैः ।

चूर्धितम् । तथा वाजिभिः घोटकैः । कद्रुभिः। खुरैः शकै: । करणैः । आहतं कुष्ठितम् । तथा करीन्द्राणां गजपतीन सम्बन्धिभिः वचैः श्रवणैः । कर्ताभिः। परितः चतुर्दिक्षु प्रसारितं सञ्चालिप्तम् । तथा ध्वजैः पताकाभिः। वाह्नभिः। धतं कम्पितम्। तथा वातैः पवनैः। कटुभिः। इतं ताड़ित सत् क्रमात् व्योम गगनम् । कर्मभूतम्। समारुहत् आरूढम् ॥ १९ ॥

 छातमिति । रष्याभिः रथयोजिताभिः तुरपुङ्गवैः अश्वथे: । वहृभिः । खुरैः शकैः। करणैः । खातं विदलितं उपस्वकायः पर्वतासखायाः हटकमेदिन्याः सुवर्णाभूमेः सम्बन्धि रजः धूलिः। कर्तृ । सुखरैः शब्दायमानैः समीरवैः वायुभिः दिमन्तरं गतं विस्तारितम्। अतएव भूरि प्रचुरं सद्म भूयसा बाखूब म सुविभ्रमं अतिभ्रान्तिं बभार धृतवत् ॥ २० ॥

 अध इति । मरुता पवनेन। कॉं। आदतः ताड़ितः ।


  1. धुतं घनैः।
  2. ससार तत्, समासदत् ।
  3. चात्।
  4. उपत्थकानां कनकञ्जलीरजः ।
  5. प्रखः।
  6. दाहस्रमम् ।