पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
कुमारसम्भवे


भियाः सुरानीक्तडिमर्टत्रन्प्नना
विदुद्रुवुर्दूश्तरां तटं तं मृगाः
गुशार्हान्स (४)[१]हिर(५)[२]हेलया
तयु(६)[३]र्विशतं नितरां मृगाधिपाः ॥२८॥
(७)[४]विलोकिताः कौतुकिनामरावतौ
जनेन (८)[५]जुष्टप्रमदेन दूरतः ।
सुराचलप्रान्त(९)[६]भुवः प्रपेदिरे
(१)[७]सुविस्तृतायाः प्रसरं (२)[८]युसैनिकाः ॥३०॥

 भियेति । मृगः हरिप्रभृतयः । कर्तारः । सुरानीकानां देवसैन्यानां विमर्दन संघर्षेण जअ उत्पत्तिः यस्याः तथोक्रया भिया शङ्कया। हेतौ ढतया। ऋतं सत्वरं यथा तथा दूरतरं प्रदेशं विदुद्रुवुः पलायिताः। तथा मृगाधिपाः सृगेन्द्राः। कर्तारः । गुवाहान्तात् गद्रभवनप्रदेशात् हेलया अवलौलाक्रमेण बहिः बाह्रदेशे गुहाइस्येति भावः । एत्य आगस्य नितरां भृशं विश' निर्भयं यथा तथा तस्थुः स्थिताः ॥ २९॥

 विलोकित इति । कौतुकं दर्शनोत्सुक्यमस्ति यर तथोक्तेन । तथा जुष्टः प्राप्तः प्रमदः प्रजटादः येन तादृशेः इषयुक्तेथी। अमरावत्याः सुरगगणै: शम्बन्विना जनेन कर्ता दूरतः दूरप्रदेशात् अवलोकिताः गिरौचिता: । शोभगः सैनिकाः सेवासं कान्तपुषः। कर्ताः। सु अति शवेग विस्तृतायाः विशाखायाः सुराश्व सुमेरोः या प्राप्त


  1. अभिसृत्थ।
  2. स्लौलतया।
  3. विनि:शडुतराः ।
  4. विलोकिता।
  5. आतप्रमदेव, टुष्ट ग्रमदेन ।
  6. बुवि।
  7. सुबिस्तृतायाम्।
  8. नसैनिकाः