पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
चतुर्दशः सर्गः।


ध्वजेषं भागेषु रंयेऊं वाजिषु"
क्षणेन तस्थौ सुरसैन्यं रजः ॥ ३४ ॥
(४)[१] घनैर्विलीय स्थगितार्कमण्डलै
ञ्चमूरजोभिर्निचितं (५)[२]नभःस्थलम् ।
(६)[३]अयायि हंसैरभि मानसं घन-
श्रमेण सानन्दमनतिं केकिभिः ॥ ३५ ॥
(७)[४]सान्द्रः सुरानकरजोभिरबरे
नवाम्बुदानौक (८)[५]
निभैरभिश्चिते ।

योषितः नार्यः तासां सम्बन्धिषु कचाः केशाः, अपि आणि मयगलोमानि, स्तनमण्डलानि पयोधरमण्डलानि च तेषु । तथा अजेषु पताकासु, गगेषु ऐरावतप्रधृतिषु, रथेषु स्खन्दनेषु, वाजिषु अखेषु च तस्थौ स्थितम्। सैन्यत्यापितरिषुभिः संमासंतसर्वमावृतमभूदित्यर्थः ॥ २४ ॥

 धनैरिति । धनैः निविडं :। तथा स्थगितम् अन्तर्नितम् अभखलं सुर्यमकलं यैः तादृशैः चमूरजोभिः सनाारिणुभिः। कर्णाभिः निचितम् षाडतं नभःखलम्। कर्मभूतम् । बिशेष निरौ इंसैः। कर्तभिः। धनस्य मेघस्य यः शमः अनितः रेन ¢ना पभिमानसं मानसं मानसखंज्ञकं सरोवरम् पभिशश्वथैः। अययि पगामि । वर्षायां इंसाम्नां मानसखरो मगध कविसमयसत्वादिति भावः । तथा केका मयूरनिः विद्यते येषां तथोक्तैः मयूरैः। कद्रुभिः । आनन्देन बिंब व वर्तमानं सानन्द' वधं तथा अनर्ति वृत्वम् अकारि गधामेणेति शेषः । उभयव भक्तिभागशः ॥ ३५ ॥

 सान्द्ररिति । पवरे गगने शहैनिविड़ गयानां नूत


  1. चलैः ।
  2. गभस्ताम् ।
  3. पापि, अवापि।
  4. सान्द्रे।
  5. विलासिभिः श्रिते, निमैरभिद्रुतैः।