पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
कुमारसम्भवे


चकासि(६)[१]दरम्याः नद्यः
पस्स्फि रुतकड़िी गण कूव ॥ ३६ ॥
विलोक्ष धूलौषटलैडं च भूते
द्यावापृथिव्योरलमन्तरं महत् ।
किमूर्षते ऽधः (१)[२]किसधस्त जधीलो
जोऽथुपैतीति वनेरतयंत ॥ ३७ ॥
नोर्थ न बाधो न पुरो न पृष्ठते
न पार्श्वतोऽभून खलु (२)[३]चक्षुषोर्गतिः।

नोदितानाम् प्रबुदांनां जलदानां सम्बन्धि यत् अनीकं चयः तेन निभैः तुष्पैः सुरानौकाम रजोभिः रणुभिः। ऍर्भि अभिश्रिते परिष्ठते सति । भावाधिकरणमण। 'ख ऐमट सुवर्णागिर्मितः महाध्वजाः महापप्तकाः। कतै: परिस रन्तः परितः दीप्यमानाः सन्तः । अतएव तडिनेविया गयोः समूहा इव चकासिर दिदौर्पिर। उपमर्दः ॥ ३६ ॥

 विलक्येति ॥ जमै: लोकै। कर्तभिः । धूलीनां रज पटलैः पुजैः । कटुभिः । भृशम् अत्यन्तं यथा तंथा श्रुत आष्ठतं द्यावापृथिव्योः अन्तरीक्षण सब्धश्चिम विस्तृतम् अन्तरम् अवकrशं विलोक्य दृशा। रब वर्ड अयम् ओधिबलेन चैत: ऊर्वशत् अंधनिबंदो वि अथवा अधस्तः निबंदशात् जर्घ अंधभिगे किम्अर्थ पैति अभियतीति अतपद्येत पर्यालोलितम् ॥ ३७ ॥

 नेति । प्रथिनां' औौवाणां संबन्धिनः गद्य संमू चक्षुषोः नयनयोः गतिः । कत्र । सर्वतः चतुर्दिक्षु चीन


  1. स्वर्खमयध्वप्रसन्नाः . स्वर्खभया ध्वलव्रलाः ।
  2. क्ष्चज़्चस्बत्।
  3. सरुषः : ।