पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
चतुर्दशः सर्गः ।


(३)[१]सूच्यग्रवैः तना(४) [२]स्जज्ञेयः
(५)[३]द्विता प्रणिगणश्च सर्वतः-३८॥
दिगन्त(६)[४]दन्त्यबलिदानहारिभि
र्विमानरध्रप्रतिनादमेदुरैः
अनेक(७)[५]धायध्वनितैरनारतै
जीगर्न गाढं (८)[६]गुरुभिर्नभस्तलम् ॥३॥
भुवं विगाह्य प्रययौ महाचमूः
(९)[७]कचिन्न मान्तौ (१)[८]महतों दिवं खलु ।

अप्रैः अग्रभांगैः भेदैः भेदयोग्यैः वनैरित्यर्थः । पूतनारजयैः गारप्पुजैः । काष्टभिः। आच्छादिता आहृता सतौ । ऊर्धम् परिभारी न, अध: निम्नभागे च न, पुरः संमुखे न, पृष्ठसः खद्भागी न तथा पार्श्वतः पार्वभागे न खलु अभूत् । सर्वे नक्षिप्तरजःपुञ्जः रुइटष्टयो बभूवुरिति भावः ॥ ३८ ॥

 दिगिति । नभस्तलम् अन्तरोत्रम्। कर्छ। दिशां पूर्वानाम् अन्येषु प्रान्तदेशेषु ये दन्तिनः गजाः तेषाम् आवलौनां भां यत् दानं दानवरि तस्य हरिणां शोषकाणाम् । तथा धमानानां देवयानाम रन्ध्रषु विषयेषु यः प्रतिगादः प्रतिनिः तेन मेडुः पुटैः पूरितैरित्यर्थः। तय। अनारतैः मिररैः । तथा गुरुभिः अत्युच्चैः अनेकेषां वाद्यानां वाद्ययन्त्राणां नितैः शब्दैः गाढं भृशं यथा तथा जगर्ज धगिप्तवत्। आकायं भीषश्चरणवाद्ययन्त्रशब्देन प्रतिध्वनितं बभूवेति भावः ॥ ३९॥

 भुवमिति ॥ महाचमूः सवसेना। कर्णी। भुवं भूतखं


  1. सूच्यग्रभिन्नैः ।
  2. रजोभरैः, रन्नोभिः ।
  3. सुनिर्भरम्, सुनिर्भरैः ।
  4. दन्तावल।
  5. वाह।
  6. गुरुमस्तरादिव ।
  7. ततः ।
  8. दिवमीय गंतप्तः ।