पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
कुमारसम्भवे


सुसझुलायामसि तत्र(२)[१]निर्भरात्
कि कान्दिशीकत्वमवाप नञ् ॥ ४० ॥
उद्दामदान(३)[२]द्विपठन्दव हितै
नितान्तमुत्तुङ्गतुरङ्गहेषितैः ।
(४)[३]चलहुनस्यन्दननेमिनिखनै
रभून्निरुच्छंस(५)[४]मिवाकुलं (६) [५]जगत् ॥४१॥

विगाश्च निर्भरात् सञ्चरणयेत्यर्थः । कचिदपि भूतलस्खस्याने इत्यर्थः । न मान्स खलु न मानं गच्छन्तीव । अत्र खलुशब्दं उत्प्रेक्षावाच। महतीम् प्रति वस्तृतां दिवं स्वर्गम्। कर्मभूतम् । प्रययौ जगाम । अद्यापि तस्यां दिष्यपि निर्भरात् संघर्षातिरेकादित्यर्थः । हेतौ तृतीया। सु अतिशयेन सहलायां सर्णायां सत्याम् । भावाधिकरणम । आकुला, एवं ववौर्णय दिवि कथं स्थातव्यमिति उत्कण्ठिता सती। कान्दिशौकस्य मयख़तस्य भावः तत्त्वं कान्दिशीकत्व' किं कः अवाघ प्राप्तवती । अपितु प्रापैध । “कान्दिशीको भयङ्कतः इत्यमरः । उत्प्रेक्षालङ्करः ॥ ४० ॥

 उमेति । जगत् भूतलम्। कर्तृ। उद्दामदानाः ऽच्यु अज्ञाः ये द्विपाः ऐरावत प्रश्न तयः गजः तेषां सम्बन्धौनि या वृन्दामि समूहः तेषां बंधितैः हंहितध्वनिभिः। तथा उडु नाम् औत्यु,ब्रतानां त्रयां घोटकानां हेषितैः दोष ध्वनिभिः। तथा एलतां गच्tतां घनानां जलदागमि। स्यन्दनानां रथानां सम्बन्धिन्यः याः नेमयः चक्रप्राप्ताः तासां गिरेः बनिभि: नितान्त भृशं निरुच्छासमिव निरुन मिव बकुलं व्याकुलम् अभूत् ॥ ४१ ॥


  1. निर्भरा विकान्दिशौकत्वम्
  2. डिपत्लंहितै शतैः।
  3. चलाइत्र।
  4. अब्र ।
  5. नमः, तत्ं ।