पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
चतुर्दशः ।सर्गः


इतस्ततो वात(९)[१]विधूतचवलैः
(१)[२]नौरन्धुिताशगमनैषीशांशकैः
(२)[३]कणकाञ्चनकिङ्किणकुलै
रमकि धूलीगलधौ (३)[४]नभोगते ॥ ४६ ॥
घण्टारवै रौद्रतरै(४)[५]र्निरन्तरं
विस्रवरैर्गर्जरवैः सुभैरवैः।

तटभूमौनां दारणे विदारणे डबलैः समर्थे: ठझटैरिति यावत्। तया पयोधौगां समुद्राणां यत् गिधूननं कपनं तदेव केलिः क्रीड़ा येषां तथोत: भेरीणं रणवोद्ययन्त्रण धनितैः शब्दैः। करणैः समाकुलं परिपूर्णमिन्यर्थः । अभूव बभूव ॥ ४५ ॥

 इतस्तत इति । इतस्ततः चतुर्दिक्षु वातेग वाधुना। कर्ण। विधूनितानि कम्पितानि अतएव धवलागि अखिराणि तैः । तथा नौरन्धुितं रभ्रशून्य' खानमित्यर्थः । यथा तथा । प्रशसु पूर्वादिदितु गमनं घलनं येषां तथोक्त:। तथा कणन्ति शब्द कुर्वन्ति काचनकिणिनां जनिर्मितक्षुद्रघण्टानां कुलानि सः येषां तथाभूतेः । तथा यादी: लक्षसंख्यकैः असंख्यौरिति भावः। ध्वजागां अंशवैः। कर्तृभिः। नभोगते आकाशयिते धूलीौजलधौ रेणुसागरं प्रम िनिस भः भूतम् ॥ ४६ ॥

 धएटेति ॥ मत्तः मदनविण: ये प, गजाः ऐरावत प्रभृतयः तेषां सम्बन्धिभिः रौद्रतरैः अतिभय: घटारवेः गझलस्वमागघण्टाशब्दैरित्यर्थः । तथा निरन्तरं सर्वदा


  1. विधृति।
  2. आरोधिताशा ।
  3. लंबुक्कचत्, चलतृक्कचत् ।
  4. नभोजनेत्र :
  5. निरन्तरैः।