पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
कुमारसम्भवे


(५)[१]मन्तविगतभयावभूविरे ’
न वानित प्रठदाय निअगा; ॥१७
करालवावास्व(६)[२]मुखा(७)[३]श्चमूषनैः
(८)[४]सताना श्रीलदिभ्यो ‘रत्रवसः।
तिरोबभूवे (९)[५]
मानैर्दिनऽखरो
रजोऽन्धका परित: बुतोऽयसौ ॥ ४८॥

विवरैः प्रसर िसु अतिशयेन भैरवैः भयङ्कः जर्जरवेः गर्जगध्वनिभिः हंहितैरित्यर्थः । कर्तभिः । वाहिनीनां र स्या 'सेनामां सम्बन्धिगः पटस्य रणवाद्यविशेषस्य नि:स्वागः कलकलध्वनयः। कर्मभूताः। न प्रथयाम्बभूविर प्रवटीखता न यन्ते इत्यधः ॥ ४७ ॥

 करालेति । चमूनां सैन्धानां जनैः चमूeतकलकल- निभिरित्यर्थः । करणैः। करालानि भयराणि अदर्श'नौयामीत्यर्थः । तथा वाचालानि मुञ्चरितानि सुखानि 'प्रान्तभागाः यासां तथोतःतथा ध्वस्त रज:पूरितमित्यर्थः। अध्वरम् आकाशं बसनधियते। यासां तादृशः। तथा । तस्रः रजोधूमः अतम्तौधेति ब्धम्धते । दिशः पूर्वादौः वर्मभूताः। वौल अवलोक्य असौ दिनेश दिनकि सूर्यः। म । परितः चतुर्दिक्षु मेहनैः वाहैः रखेष अन्धकाराः तैः । कार्तभिः.। कुतोऽपि तिरोबभूवे तिरोगश्रितः। रजस्त्रशदनशीयत्वादिति भावः। अत्र समासोकि रणे। समयोतिः संभैर्येण कथैिलोिइविशेषः। ब्ध रसमारोपः प्रस्तुतेऽन्धस्व वस्तुनः” इति तद्वचखात् ॥ ४८ ॥


  1. मदन्हिपानाम् ।
  2. झुक्ष्वैः दत्रैः।
  3. चझूरवैः ।
  4. सस्तास्बराः स्त्रस्तां धराम् ।
  5. बगणे चडने ।