पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
कुमारसम्भवे



(६)[१]बलवदसुरजोवतल्प:(७)[२]रूपान्तलाई
निरवधय इवानोराशयो (८)[३]घोरघोषाः।
गुरुतरपरिमञ्जब,भुतो देवसेनाः
(९)[४]वधुरपि (१)[५]सुपूर्णा व्योमभूम्यन्तराले ॥४१॥

 बलवदिति । बलवन्त: महान्तः वे असुरलोकः देवजनाः तेषां सम्बन्धी यः अनल्पाः महान् कल्पान्तकालः प्रलयसमयः तस्मिन् निर्नास्ति अवधि: सीमा येषां ते निरवधयः। तथा घोर: विकटः घोषः स्वनः येषां तादृशः । तथा गुरुतराः अतिमहन्तः परिमच्छन्तः अवगाहमाना: भुवं पृथिवीं बिभ्रति । धारयन्ति ये तथोः पर्वताः येष तथोतः आसां जलाना सम्बन्धिनराशयः समुद्रा एव देवानां सुराणां सम्बन्धिन्यः सेनाः सैनिकाः । कमें । व्योम्नः गगभस्व भूमेः पृथिव्याश्च सम्बन्धिनि अभ्यन्तरे मध्यप्रदेशे सु अतिशयेन पूर्णः परिपूर्ण अपि व8धुः हडिं गतवयः । उपमालङ्कारः । मालिनीवृत्तमेतत् । तदुक्तम्-"मननययुतेयं मालिनौ भोगिलोकैः इति ॥ ५१ ॥

इति श्रीवमोहनक्षतया मोहिनीसमाख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसम्भवे महा-

काव्ये देवसेनाप्रयाणं नाम चतुर्दशः सर्गः ।


  1. वरतरसुर ।
  2. संहारकाले।
  3. घोरघोराः ।
  4. ववृषुः ।
  5. सुपूर्णव्योमभूम्यन्तरालाःसमाना व्योति भूस्यन्तराखे ।