पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
पञ्चदशः सर्गः ।


सेनापतिं नन्दनमन्धकद्विषों
(१)[१]युधे पॅरस्य बलस्य शत्रवः।
सैन्यैरुपैति सुरद्विषां पुरो
ऽभूत् किंबदन्ती (२)[२]हृदयप्रकम्पिनौ ॥१॥
(३)[३]चमूप्रभं ' मन्मथमर्दनात्मजं
(४)[४]विजित्वरीभिर्विजयश्रिया श्रितम् ।
श्रुत्वा सुराणां पृतनाभि(५)[५]शगतं
(६)[६]चित्ते चिरं चुक्षुभिरे मघासुराः ॥२॥

 सेनेति । अन्धकम् अन्धकासुरं दृष्टि इन्तति अन्धकडिट्। अन्धवोपपदात् द्विषधातोः किप्प्रत्ययः । तस्य शिव नन्दनं तमयं सेनापतिं पुरस्कृत्य अग्रे स्थापयित्वा बलस्य बलासुरस्य शत्रुव शत्रवः। खर्थेऽण्प्रत्ययः। इन्द्रः। कर्ता। धृधे योङ सेन्यः खसेनाभिः। सहेति पदमूधम् । उपैति उपागच्छति । इति एवंप्रकार झदयस्य चित्रस्य प्रकम्यगी भाविविपत्पातादिति भावः । किंवदन्ती जनश्रुतिः । कत्र । श्रद्विषां देवहन्तृणां पुरः सुसुखतः अभूत् जाता। सर्वत्र इशरत्यये ॥ १ ॥

 चमूप्रभृमिति ॥ मगधस्य कामस्य कर्मभूतस्व । मद्धं नस्य ईर्षुः शिवस्य सम्बन्धिनम् आजं तमयं चमूप्रभु सेनापति या विजित्वरीभिः विशेषेण जययुक्तभिः सुराणं देवाओं


  1. युचे ।
  2. त्रददय कम्पिनी ।
  3. चमूपतिम्।
  4. विजित्वराभिः।
  5. आहतम्, आगमम्।
  6. षित्तैः।