पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
कुमारसम्भवे


समेत्य दैत्याधिंपते:(७)[१] पुरे चिताः
किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथ(८)[२]शत्रुसूनुना
ययमुना (९)[३]जम्भजितं (१)[४] सहागतम् ॥३॥
दासीसुताशेषजगत्त्रयं (२)[५]न मां
जिगाय युजे कतिशः शचीपतिः ।

सम्बन्धिनभिः पृतनाभिः सेनाभिः। सार्धमिति पदमध्याइऍम् । विजयस्य पराजयस्य श्रिया लगा। काफ़ी। श्रितं युती तथा आगतम् उपस्थितं श्रुत्वा आकर्यं मघातः प्रबल पराक्रान्ता: असुरा दंत्या । कर्तारः। चित्ते अन्तःकरणे चिरं बहुवर्ण चुक्षुभिरे चोभं प्राप्तवन्तः भीता बभूवुरित्यर्थः ॥ २॥

 समेत्येति । समेत्य मिलित्वा ते पूर्वोक्ताः महासुराः कर्तारः । दैत्याधिपते: असुरनायकस्व तारकासुरस्य भुः संमुखे स्थिताः । तथा किरीटेषु मस्तकेषु बद्धः रधिताः अक्षयः यैः तयोः सन्तः प्रणम्य नमस्कृत्य युयुत्सुना योतुमिच्छुना युतार्थिनेति यावत् । मअथशत्रुखलुगा धु पुत्रेण कार्तिकेयेन सह सार्धम् आगतम् ष्ठपस्थितं जयं जंभासुरं जयति नाधयतीति भजितम। अभोपपदानि धातोः किए। इन्द्रम् । कर्मभूतम्। न्यवेदयन् विज्ञापयामा ॥ ३ ॥

 दासीति ॥ शाः शश्वगायाः नार्याः पतिः स्वामी वृष धुढे इसे शतिशः बहुशः प्रदासं दासं चिरं सम्यश्वमा तं दासीशतं जगन्नी मुंबगान गयं येन तथोतम्। अभूतत वे च्प्रित्ययः। माम् । अनेयमिति भावः । न जिगाय ।


  1. गुरः
  2. ढूनसूनुना, शत्रुसूचनुम्।
  3. जन्नजिता।
  4. समागतम् ।
  5. तुनु ।