पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
पञ्चदशः सर्गः


गिरीशपुत्रस्य बलेगसमग्राः
ध्रुवं विचे(३)[१]तेति (४)[२]स काकुतोदख8A
ततः क्रुधा विस्फुरित(५)[३]धराधरः
स तारको दर्पितदोर्वलो(६)[४]ड्वतान्।
(७)[५] युधे त्रिलोकीजश्वकलिलालसः
-सेनापतौन्- सन्नहनार्थमादिशत् ॥ ५ ॥
महाचमूनामधिपाः समन्ततः
संनय सद्यः सुतरामुदायुधाः।

जेतु' शशाकेत्यर्थः । साम्प्रतम् अधुना गिरीशपुत्रषु हस्तगयख सॉंन्धिभे" बलेन ध्रुवं नि:संशयं यथा तथा विजेत विजयते इति काकुत शिवकण्ठध्वनिना अहसत् वासं कृतवान् । बिक्षितेति भिन्नकण्ठरवेणवाचेत्यर्थः ॥ ४ ॥

 तत इति । ततः अनन्तरं विलोक्यः त्रिभुवनस्थ जयवल rजै`लोलाय जयबर्मेणेत्यर्थः । शालसः व्यग्रः जितजगवय इत्यर्थः। स पूर्वतः तारका तारकासुरः। कर्ता । क्रुधा रोचथ विंस्करितः विकम्यित: धराधरः निष्ठयस्खं तयोः डन्‘हुंध खुर्थ युजं कर्तुमित्यर्थः । दर्पितं महत् यत् दल शनी खबन्धिं बलं तेन दक्षतान् गर्वितान् सेनापतीन् fर्धधातूं। कर्मभूतान् । स्वहनार्थं समुद्योगाचें आदि’अंशापितवान् ॥ ५॥

 महेति । सद्यः शाशईमेव' समन्ततः ‘चतुर्दिक्षु संगत तिर्भूत्वा सुतरां ’श्व झी येथा तथा उत् धृतानि आबुगति पञ्चषि क्षेः तयोः। प्रशसूनां


  1. इव, प्रल ।
  2. खक्राकुकोऽकसत्।
  3. क्ष्चधरक्तवः।
  4. बखाग्, निनाम् ।
  5. खुडे ।