पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
कुमारसम्भवे



चमूर पशिताशिन
मशङ्ग्राफिक्(९)[१]रुर्दिवः ।
द्न्तप्रकाशंसितेषु शुभतां
कुम्भेषु (१)[२]नायुघनेषु पङ्कताम् ॥ १० ॥
महीभृतां कन्दारणोल्वो
स्तद्वाहिनौनां पटहलनैर्घनैः ।
(२)[३]उद्देवितामृजुभिरे सवर्णवा
नभस्रवन्तौ सहस(३)[४]भ्यवर्धत ॥ ११ ॥

 चमूरज इति । सुशाग् देवान् अभि प्रतीत्यर्थः । अभिशब्दयोग द्वितीया । प्रप्तर्षीिय: गच्छतः, मईत: असुरख तारखछ सम्बन्धि चमूरजः सेनरेणुः । कर्तृ। दियां पूर्वादीनां सम्बन्धिनां दन्तिनां गजानाम् ऐरावतप्रभृतौगां सितेषु शत्रेषु दन्तानां दशनानां प्रकारेषु शखासु शश्वतां सितत्व ' तथा दानानां मदवारीच यानि अङ्गणि जलानि तैः धनेषु गिविडेषु कुजेषु पञ्चसु कर्दमस्य भावः पव प्राप गतम् ॥ १०॥

 अर्हति ।.महायाः मधुसमुद्राः । कर्तारः । अक्ष थिवीं विशति ये ते मरुतः पर्वताः धातोः कर्तरि विप्रस्त्रयः। ते खवशिगः कन्दंशस्य गुहाया: कर्मभूत दारण: विदारि: अतएव . टकाः अतध कटः तैः । तस्य तारकासुरास्व याः वाहिन्यः सेनाः तासां धनैः मन्त्रैः पटहानां वभेिदनां. स्ञ्जकै, बनिभिः ऋवेशिताः अतिक्रान्तवेद्या सतः सुभिरे कोशं प्राप्तवतः चशशाः बभूवुरिंस्यर्थः । तथा नशश ? कश्चख. आवश्लौ गङ्गा मन्दाकिनौयर्थः। कत्री। इस तत्वमिव अभ्यवर्धत वृषिं गता ॥ ११॥


  1. ग्रसर्पकः।
  2. दानास्बुधरेषु ।
  3. सहेजिताः।
  4. व्यवर्धत ।