पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
पञ्चदशः सर्गः ।


सुरारिनाथस्य महाचमूखनै';
र्विगाह्यमाना तुमुलैः सुरापगा ।
अध्युञ्चितै(४)[१]रूर्मिशतैश्च वारिजै-
रचलयन्त्राक(५)[२]निकेतनावलम् ॥ १२ ॥
अथ प्रयाणाभिमुखस्य नाकिनां
(६)[३]द्विषः पुरस्तादशभोपदेशिनौ ।
(७)[४]अगाधदुःखाम्बुधिमध्यमज्जनं
बभूव चात्मातपरम्परा वत ॥ १३ ॥

 सुरेति । सुराणां देवानाम् आपगा नदौ । कीं । सुरारिथस्य दैत्यपते: तारकस्य सम्बन्धिभि: तमुलै: सङहै: महामूनां महासेनानां स्वनैः निर्जीवैः । कर्तृभिः । विगाह्यमानं यथमाना सतौ । वारिजैः पलैः सह वर्तमानैरिति शेषः । था अभ्युच्तेिः अभ्युतेः कूलमिति शेषः। ऊर्मिशतैः तसंख्यकतरङ्गदैः नाकस्य स्वर्गस्य यत् निकेतनं भवनं तस्य बन्धिनम् आवल श्रेणौम् अपालयत् क्षालितवतौ आर्ट्रीकारेत्यर्थः ॥ १२ ॥

 अथेति । अथ अनन्तरं प्रयणे युधयावय अभिअस्य उद्यतस्य, नाकोऽस्ति येषां तेषां स्त्रवांसिनां देवानां बन्धिनः द्विषः शत्रोः तारकस्य पुरस्तात् अग्रतः अशुभ गजलक्ष्य कर्मभूतस्य उपदेशिनौ शंसिन तथा अगाधः आस-


  1. ऊर्मिशतैरवारितैः ।
  2. निकेतनावलीः ।
  3. हिषः पुरस्तादशभौघदायिनौ, पताकिनीं प्रत्यसुरे:स्व हि ।
  4. गाधदुःखस्बुधिमध्यमज्जनं बभूव चोत्पातततिर्दितौ, सुदुर्म द्वारिष्टपरम्परा : परा परापतन्मृत्यु महापतानी